________________
अनुयोगचन्द्रिका टीका सूत्र २२१ अनुमानप्रमाणनिरूपणम्
"दृष्टान्ते सदसत्वाभ्यां हेतुः सम्यम् यदीष्यते । लोहलेख्यं भवेद्वज्रं पार्थिवत्वाद् द्रुमादिवत् " ॥ इति । किंच- पक्षधर्म पक्षसविपक्षासस्वरूपं हेतुलक्षणं स्वीकृत्यापि भयात् साध्याऽन्यथाऽनुपपन्नस्वरूपं लक्षणं स्वीकर्त्तव्यमेव स्यात्, लक्षणं स्वीकुरु, किं पक्षधर्मत्वादित्रयेण ? इति । उक्त ं च
'अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? |
: नाऽन्यथाऽनुपपन्नत्व, यत्र तत्र येण किम् ? ॥ इति ।
५०५
यथोक्तदोषतहिं तदेक
गमक होना चाहिये । परन्तु इस हेतु को स्वस्वाध्य का गमक नहीं माना गया है 'यही बान' दृष्टान्ते सदसत्वा 'इत्यादि श्लोक द्वारा कही गई है । किच- बौद्धों की ऐसी मान्यता है कि 'जिस हेतु में पक्षधर्मता, सपक्षे सत्ता और विपक्षाद् व्यावृत्ति ये त्रिरूपता रहती हैं, वही हेतु अपने साध्य का गमक होना है-अतः यह त्रिरूपना ही हेतुका लक्षण है, सो उनका भी ऐसा कथन सम्यक् नहीं है क्योंकि हेतु का लक्षण विरूपता मानने पर भी यथोक्त हेतु दोष का परिहार नहीं होता है । यदि कहा जाये किं- 'विपक्षात् व्याष्टतिरूप हेतुः' का लक्षण जहां नहीं होगा-वहां हेतु पक्षधर्मत्वसपक्षसत्ववाला होने पर भी अपने साध्य धर्म का निश्चायक नहीं होगासो उनका ऐसा कथन प्रकारान्तर से अन्यथानुपपत्तिरूप हेतु लक्षण को ही स्वीकार करने का प्रदर्शक है । इसलिये यही मानना चाहिये कि - આ હેતુ વામાં વાહલેખ્ય રૂપ સાધ્યના ગમક હોવા જોઇએ. પરંતુ - हेतु स्वसाध्या गभ मानवामां आव्या नथी. 'शो 'वात' 'दृष्टान्ते सदसत्वाभ्यां' इत्यादि श्ोहि वडे उडेवामां भावी छे, प्रिंय- मौद्धोनी गोवी માન્યતા છે કે જે હેતુમાં પક્ષધર્મતા', રાપક્ષે સત્તા અને વિપક્ષાનૢ વ્યાવૃત્તિ'
આ ત્રિરૂપતા રહે છે, તે જ હેતુ પેાતાના સાધ્યના ગમક હોય છે. એટલા માટે આ ત્રિરૂપતા જ હેતુનુ' લક્ષણ છે, તેા તેમનું પણ આ જાતનુ થન ઉચિત નથી. કેમકે હેતુનુ' લક્ષણ ત્રિરૂપતા માનવા છતાંએ યથેાકત દોષના परिहार थते। नथी. ले हेवामां यावे ! 'विपक्षात् व्यावृत्तिरूप हेतुः " नुं લક્ષણ જ્યાં થશે નહિ ત્યાં હતુ પક્ષધર્મ ત્વ, સપક્ષ સત્વયુક્ત હાવા છતાંએ પેાતાના સાધ્યને નિશ્ચાયક થશે નહિ. તેા તેમનુ એવુ' કથન પ્રકારાન્તરથી અન્યથાનુપપત્તિ રૂપ હેતુ લક્ષણને જ સ્વીકૃતિ આપવા માટે છે. એવું લાગે છે, એટલા માટે એમ જ માની લેવુ જોઈએ કે પક્ષધત્વ આદિ હેતુમાં
अ० ६४