________________
४८९
अनुयोगचन्द्रिका टीका सूत्र २२० जीवगुणप्रमाणनिरूपणम्
गुणप्रमाणम् ? ज्ञानगुणप्रमाणं चतुर्विधं प्रज्ञप्तं, तद्यथा- प्रत्यक्षम्, अनुमानम्, औपम्यम्, आगमः । अथ किं तत् प्रत्यक्ष ? प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथाइन्द्रियप्रत्यक्षं च नो इन्द्रियप्रत्यक्षं च । अथ किं तत् इन्द्रियप्रत्यक्षम् ? इन्द्रियम •
अब सूत्रकार जीवगुणप्रमाण का निरूपण करते हैं'से किं तं जीवगुणप्पमाणे' इत्यादि ।
शब्दार्थ - (से किं तं जीवगुणप्पमाणे ?) हे भदन्त ! जीवगुणप्रमाण क्या है ?
उत्तर-- ( जीवगुणप्पमाणे तिविहे पण्णत्ते) जीवगुणप्रमाण तीन प्रकार का कहा गया है- (तं जहा) जैसे (नाणगुणप्पमाणे दंसणगुणपमाणे, चरितगुजवमाणे) ज्ञानगुणप्रमाण, दर्शन गुणप्रमाण चारित्रगुणप्रमाण (से किं तं गाणगुणत्वमाणे) हे भदन्त ! ज्ञानगुणप्रमाण का क्या स्वरूप है ? (गाणगुणचयमाणे चडव्विहे पण्णत्ते) ज्ञानगुणप्रमाण चार प्रकार का कहा गया है । (तं जहा) उसके वे प्रकार ये हैं- (पच्चक्खे, अणुमाणे ओवम्मे, आगमे) प्रत्यक्ष अनुमान उपमान, और आगम (से किं तं पच्चखे ?) हे भदन्त ! प्रत्यक्ष का क्या स्वरूप हैं ? ( पच्चक्खे दुबिहे पण्णत्ते) वह प्रत्यक्ष दो प्रकार का कहा गया है । (तं जहा ) जैसे- (इंदियपच्चखे य णोई दियपच्चक्खे य) एक इन्द्रिय
હવે સૂત્રકાર જીવ ગુણપ્રમાણનું નિરૂપણ કરે છે.
'से किं तं जीवगुणमाणे' इत्यादि ।
शब्दार्थ – (से किं तं जीवगुणप्पमाणे १ ) डे महांत ! ৭ शुष्यु प्रभाशु शु ?
उत्तर--(जीवगुणप्पमाणे तिविहे पण्णत्ते) व प्रभाष शुअरनु 'डेवाभां अ'व्यु ं छे. (तं जहा) प्रेम है (नाण गुणप्पमाणे दंखण गुणप्पमाणे, चरितगुणप्पमाणे) ज्ञान गुष्णु प्रभाणु, दर्शन गुलु प्रमाणु यास्त्रिगुणु प्रभाष - (से किं तं णाण गुणप्पम णे) हे लढत ! જ્ઞાનગુણુ પ્રમાણુનું સ્વરૂપ કેવુ छ? (णाणगुणत्पमाणे चउबिहे पण्णत्ते) ज्ञानगुणु प्रभाष यार प्रहार 'डेवाभां मान्छे ( जहा ) तेना प्रकारे मा प्रभाये छे. ( पच्चक्खे, अंणुमाणे, ओवम्मे, आगमे) प्रत्यक्ष अनुमान, उपमान भने भागम (से किं तं पच्चक्खे) हे लढत ! प्रत्यक्ष २४३५ हे छे ? ( पच्चक्खे, दुविहे पण्णत्ते) ते प्रत्यक्ष मे अहारनं वामां आव्यु छे. (तं जहा ) प्रेम है (इंदिय पच्चवखे य णो इदियपच्चक्खे य) थोड र्धन्द्रिय प्रत्यक्ष भने अन्य मोहन्द्रिय प्रत्यक्ष
अ० ६२