________________
४६८ . . .
अनुयोगद्वारसूत्रे खेतो असंखिज्जा सेढीओ पयरस्स असंखेज्जहभागे। तासि
सेढीणं विक्खंभसूई अंगुलबीयवग्गमूलं तइयवगमूलपड्डप्पणं, अहव णं अंगुलतइयवग्गमूलं घणप्पमाणमेत्ताओ सेढीओ। मुक्केल्लया जहा ओहिया ओरालिया तहा भाणियवा। आहारगसरीरा जहा नेरइयाणं । तेयगकम्मयसरीरा जहा एएसिं चेव वेउव्वियसरीरा तहा भाणियव्वा । से तं सुहुमे खेत्तपलिओवमे। से तं खेत्तपलिओवमे। से तं पलिओवमे । से तं विभागनिएफपणे। से तं कालप्पमाणे॥सू० २१७॥
छाया-व्यन्तराणाम् औदारिकशरीराणि यथा नैरपिकाणाम् । व्यन्तराणां भदन्त ! कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? गौतम ! वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-बद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु असंख्येयानि, असंख्येयाभिः उत्सपिण्यवसर्पिणीमिः अपहियन्ते कालतः, क्षेत्रत: असंख्येयाः श्रेणयः प्रतरस्य असंख्येयभागे, तासां खलु श्रेणीनां विष्कम्भचिः संख्येययोजनशतवर्गपल्यभागः प्रतरस्य । मुक्तानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । आहारकशरीराणि द्विविधान्यपि यथा असुरकुमाराणां तया भणितव्यानि । अन्तराणां भदन्त ! कियन्ति तैजसशरीराणि मज्ञतानि, गौतम ! यथा एतेषां चैव वैक्रियशरीराणि तथा तैजसरीराणि भणितव्यानि । एवं कामकशरीराण्यपि मणिपानि । ज्योतिष्काणां भदन्त ! कियन्ति औदारिकशरीराणि प्रशतानि ? गौतम ! यथा नैरयिकाणां तथा भणितव्यानि । ज्योतिष्काणां भदन्त ! कियन्ति वैक्रियशरीराणि प्राप्तानि ? गौतम ! वैक्रियशरीराणि द्विविधानि प्रज्ञतानि, तद्यथा-बद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि यावत् तासां खलु श्रेणीनां विष्कम्भमचिः द्विषट्पञ्चाशदङ्गुलशतवर्गपल्यभागः पतरस्य । मुक्तानि यथा औधिकानि औदारिकशरीराणि तथा भणितव्यानि । आहारकशरीराणि यथा नैरयिकाणां तथा भणितव्यानि । तेजसकामकशरीराणि यथा एतेषामेव वैक्रियशरीराणि तथा भणितव्यानि । वैमानिकानां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञतानि ! गौतम | यथा नैरयिकाणां तथा भणितव्यानि, वैमानिकानां भदन्त ! कियन्ति बैंक्रियशरीराणि प्रज्ञ