________________
४५०
अनुयोगद्वारसूत्रे अंगुल प्रथमवर्ग मूलस्यासंख्येयभागवर्त्तिन्यो यावत्यः गयो भवन्ति, तावत्प्रमाणा विष्कम्भसूचिरिह ग्राह्येतेति भावः । मुक्तानि वैक्रियशरीराणि औधिकौदा रिकवद् बोध्यानि । आहारकशरीराणि द्वीन्द्रियाहारकशरीरखद् बोध्यानि । तैजस कर्मणशरीराणि औदारिकशरीरवद् बोध्यानि । अत्र त्रीन्द्रिादिषु यद् द्वीन्द्रियवदतिदेशः कृतः सोऽंख्येयता सामान्यमाश्रित्य बोध्यः । परस्परमेषां संख्यासाम्यं तु नास्ति, अतएवोक्तमपि - 'एएसिणं भंते ! एर्गिदियबे इंदियतेइ दिपचउरिंदिय पंचिदियाणं कथरे कयरेहिंतो अप्पा वा बहुया वा विसेसाहिया वा ? गोयमा ! सव्त्रयोवा पंचिदिया, चउरिदिया विसेसाहिया, तेइ दिया विसेसाहिया, बेईदिया विसेसाहिया, एगिंदिया अनंतगुणा" छाया - एतेषां खलु भदन्त ! एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां कतमे कतमेोऽल्पा वा बहुका वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पञ्चेन्द्रियाः, चतुरिन्द्रिया विशेषाधिकाः, त्रीन्द्रिया विशेषाधिकाः, द्वीन्द्रिया विशेषाधिकाः, एकेन्द्रिया अनन्तगुणाः । इति । अत्र सूत्रे दीन्द्रियादिनीवानां संख्यावैचित्र्यमुक्तम्, अतस्तछरीराणामपि संख्या वैचित्र्यं बोध्यम्, प्रत्येकशरीरिजीवसंख्यानां शरीरसंख्यातुल्यश्वादिति ॥ सू० २१५ ॥
अथ मनुष्याणामौदारिकादिशरीराणि मरूषयितुमाह
मूलम् - मणुस्ताणं भंते! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा ! ओरालिय सरीरा दुबिहा पण्णत्ता, तं जहा - बद्वेल्लया य मुक्केल्लया य । तस्थ णं जे ते बद्धेलया ते णं सिय संखिजा सिय असंखिज्जा । जहण्णपए संखेज्जा। संखिजाओ कोडाकोडीओ एगूणतीसं ठाणाई तिजमलपयस्स उवरिं चउजमलऔदारिक शरीरों के प्रमाण के जैसा अनन्त है । इनमें बद्ध आहारक शरीर नहीं होते हैं । मुक्त आहारक शरीर होते हैं सो इनका प्रमाण यहां कहा गया है । तैजस कार्मण शरीरों का प्रमाण सामान्य औदारिफ शरीरों के जैसा क्रमशः असंख्यात और अनंत जानना चाहिये ॥ सू.२१५॥ શરીરાના પ્રમાણની જેમ અનંત છે. આમાં બદ્ધ આહારક શીશ હાતાં નથી. મુક્ત આહારક શરી। હોય છે. તેમનુ' પ્રમાણુ અહીં કહેવામાં આવ્યુ છે. તેજસ અને કાણુ શરીનું પ્રમાણુ સામાન્ય ઔદ્યારિક શીરાની જેમ ક્રમશઃ અસખ્યાત અને અનંત જાણવું જોઈએ. ૫ સૂ॰ ૨૧૫૫