________________
अनुयोगचन्द्रिका टीका सूत्र २०९ द्रव्यस्वरूपनिरूपणम् दुपैष्टम्भकानि पृथगेश द्रव्याणि । ऋजुमूत्राभिमायेण तु स्वकीयस्वकीयसामध्यन जीवादिगत्युपष्टम्भकाः धर्मास्तिकायस्य प्रदेशा=बुद्धिपरिकल्पिता निर्विभागा भागाश्च पृथगेव द्रव्याणि । एवम्-अधर्मास्तिकायस्य आकाशास्तिकायस्य च त्रय नयो भेदा बोध्याः। अद्धासमयस्तु एक एव । निश्चयनयमतेन वर्तमानकाल समयस्यैव सत्त्वात् अतीतानागवयोस्तु विनष्टत्वेनानुत्पनत्वेन चासत्वात् , अतएवाबादासमये पुद्धिपरिकल्पिता देशप्रदेशा नोक्ताः, वर्तमानकालरूपस्यैकसमयस्य निरंशस्वेन तत्र देशपदेशासंभवात् । इत्थं दशविधान्यरूप्यजीवद्रव्याणि मलपिः तानि । तथा-रूप्यजीवद्रव्याणि स्कन्धादिभेदाचतुर्विधानि । तत्र स्कन्धादयः गुरुप्रभृत्यनन्ताणुकपर्यन्ताः । स्कन्धदेशाः स्कन्धस्य द्विभागत्रिभागरूपाः । स्कन्ध, प्रदेशाः-स्कन्धस्यावयवभूना एव निरंशा भागाः । परमाणुपुद्गला स्कन्धत्वमा माता केवलाः परमाणः । एते च स्कन्धादयः प्रत्येकमनन्ता इसि स्पष्टयतिसूत्रनय की ऐसी मान्यता है कि केवली की बुद्धिकल्पित जो प्रदेशरूप निर्विभाग भाग धमीस्तिकाय के है वे भी अपनी २ सामर्थ्य से जीव पुद्गल की गति में निमित्त होते हैं-इसलिये वे भी स्वतंत्र द्रव्य हैं। इसी प्रकार से अधर्मास्तिकाय और आकाशास्तिकाय के विषय में भी ऐसा ही समझना चाहिये । अद्धासमथ एक.ही है। निश्चयनय के मत वर्तमान काल रूप समय का ही सत्य है अतीत अनागत का नहीं क्योंकि अनागत अनुत्पन्न हैं और अतीत विनष्ट हो चुका है। इस लिये यहां पर देश प्रदेश ये बुद्धि से परिकल्पित नहीं किये गये हैं। क्योकि वर्तमान कालरूप एक समय में निरंशता होने के कारण यहां देश प्रदेश संभावित नहीं होते हैं। स्कंध के दो भाग, तीन भाग आदि देश हैं । इयणुक से लेकर अनंताणुक पर्यन्त सब स्कंध ही माने સે પણ પોતપોતાના સામર્થ્યથી જીવ પદુગલની ગતિમાં નિમિત્ત હોય છે. એટલા માટે તેઓ પણ વતંત્ર દ્રવ્યે છે આ રીતે અધર્માસ્તિકાય અને - આકાશાસ્તિકાયના સંબંધમાં પણ એવું જ જાણી લેવું જોઈએ. અદ્ધાસમય.
એક જ છે. નિશ્ચયનયના મત મુજબ વર્તમાન કાળરૂપ સમયનું જ સત્વ છે અતીત અનાગતનું નહિ. કેમકે તે અનુત્પન્ન છે અને અતીત વિનષ્ટ થઈ થયેલ છે. એટલા માટે અહીં દેશ, પ્રદેશ આ બુદ્ધિથી પરિકર્પિત કરવામાં આવ્યા નથી, કેમકે વર્તમાન કાલરૂપ એક સમયમાં નિરંશતા હોવાથી ત્યાં દેશ પ્રદેશ સંભવિત થતા નથી. ધના બે ભાગ, ત્રણ ભાગ વગેરે દેશે છે. દ્વયશુથી માંડીને અનંતાણુપર્યત સવે કંધ જ માનવામાં આવ્યા છે.