________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् -२३७४ उत्कर्षेण अष्टादशसागरोपमाणि । आनते जघन्येन अष्टादशसागरोपमाणि उत्कर्षेण एकोनविंशतिसागरोपमाणि । माणते जघन्येन एकोनविंशतिसागरोपमाणि, उत्कर्षेणविंशति सागरोपमाणि । आरणे जघन्येन विंशतिसागरोपमाणि, उत्कर्षेण एकविशतिसागरोपमाणि । अच्युते जघन्येन एकविंशतिसागरोपमाणि, उत्कण द्वाविंशति सागरोपमाणि । अधस्तनाधस्तनोवेयकविमानेषु खलु भदन्त ! देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! जघन्येन द्वाविंशति सागरोपमाणि, उत्कर्षेण त्रयोविंशति सागरोपमाणि । अधस्तनमध्यमवेयक एगूणवीस सागरोवमाई उक्कोसेणं बीसं सागरोवमाई) प्राणतकल्प में जघन्य आयु १९ सागरोपम की है और उत्कृष्ट आयु बीस सागरी पम की है। (आरणे जहण्णणं बीसं सागरोवमा उक्कोसेणं एकवीसं सागरोवमाई) आरणकल्प में जघन्य आयु बीस सागरोपम की है और उत्कृष्ट आयु २१ सागरोपम की है। (अच्चुए जहन्नेणं एक्कवीस सागरोपमाई उक्कोसेणं बावीसं सागरोवभाई) अच्युतकल्प में जघन्य
आयुत २१ सागरोपम की है और उत्कृष्ट आयु २२ सागरोपम की है। (हेहिमहेडिमगेविज्जगविमाणेसुणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ?) हे भदन्त ) अधस्तन अधस्तन ग्रैवेयक विमानों में देवों की कितने काल की स्थिति कही गई है। (गोयना। जहन्नेणं बाबीसं सांग रोवमाई उक्कोसेणं तेवीसं सागरोवमाई) हे गौतम! जघन्य से २५ કલપમાં જઘન્યની અપેક્ષાએ આયુ ૧૭ સાગરોપમનું અને ઉત્કૃષ્ટ આવું सागरेशम २९९ छे. (आणए जहन्नेणं अद्वारससागरोवमाइं उक्कोसेणं एगूः णवीसं सागरोवमाई) मानत८५i धन्य भायु १८ सागरेशम रे Angre आयु १८ सागरेश५म २८९ छे. (पाणए जहणणं एगूणवीस सागरोवमाई उक्कोसेणं वीसं सागरोवमाई) प्रात:६५i धन्य मायु.१५ सागरेशपमनु छ भने म मायु २० सागपभनु छ (आरणे जहणे] बीसं सागरोवमाई उक्कोसेणं एकवीसं सागरोवमाई) मारण ८५मा अन्य આયુ ૨૦ સાગરોપમ જેટલું અને ઉત્કૃષ્ટ આયુ ૨૧ સાગરોપમ જેટલું છે. (अच्चुए जहन्नेणं एकवीसं सागरोवमाई उनकोसेणं बावीसं सागरोवमाई) અશ્રુત કલપમાં જઘન્ય આયુ ૨૧ સાગરોપમ જેટલું અને ઉત્કૃષ્ટ આયું – २२ साग।५ २८९ पाम माथु छे. (हेढिमहेडिमगेविजगविमाणेसु णं भंते । देवाण केवइयं कालं ठिई पण्णता ?) ! अस्तन स्तन રૈવેયક વિમાનમાં તેની કેટલા કાળની સ્થિતિ કહેવામાં આવી છે (गोयमा ! जहन्नेणं बावीसं सागरोवमाई उक्कोणं तेवीसं सांगरोवमाई) गीतमा જઘન્યની અપેક્ષાએ ૨૨ સાગરોપમ જેટલી અને ઉત્કૃષ્ટની અપેક્ષાએ ૨૬
अ०४३