________________
३३२
अनुयोगद्वारसूत्रे
I
देवानां कियन्तं कालं स्थितिः मज्ञप्ता ? गौतम ! जघन्येन पल्योपमम्, उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि । वैमानिकानां भदन्त । देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ताः ?, गौतम ! जघन्येन पल्योपमम्, उत्कर्षेण पञ्चपञ्चाशत् पल्योपमानि । सौख भदन्त ! कल्पे देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! जघन्येन पल्योपमम्, उत्कर्षेण द्वे सागरोपमे । सौधर्मे खलु भदन्त ! कल्पे कितनी आयु कही गई है ? (गोयमा ! जहणणेणं पलिभोवमं उक्कोसेणं तेत्तीस सागरोवमाह) हे गौतम! वैमानिक देवों की आयु जघन्य से तो एक पल्थ की कही गई है और उत्कृष्ट से ३३ सागरोपम की कही गई है । (वेप्राणियाणं भंते! देवीणं केवइयं कालं ठिई पण्णत्ता ?) हे भदन्त ! वैमानिक देवों की देवियों की कितनी आयु कही गई है ? (गोयना ! जहण्जेणं पलिओवमं उक्कोसेणं पणवणं पलिओ माइ ) हे गौतम! वैमानिक देवों की देवियों की आयु जघन्य से एक पत्थोपन की कही गई है और उत्कृष्ट से ५५ पल्पोषम की कही गई है। (सोहमेणं भंते ! कप्पे देवाणं केवइयं कालं ठिई पण्णत्ता ?) हे भदन्त ! सौधर्म नामक कल्प में देवों की आयु कितनी कही गई ? (गोवमा ! जहण्जेणं पलिओदमं उक्कोसेणं दो सागशेवमाह) हे गौतम ! सौधर्मकल्प में देवों की आयु जघन्य तो एक पल्योपम की कही गई है
(गोयमा ! जहणेण पलिओवम उक्कोसेण वेत्तीसं सागशेवमाई ) हे गौतम ! વૈમાનિક ધ્રુવેનુ' આયુ જઘન્યની અપેક્ષાએ તેા એક પત્ર જેટલુ' કહેવામાં આવ્યુ छे भने उत्ऱृष्टधी 33 सागरोपमनुं उडेवामां आगुं छे. (वेमाणियाण अंते ! देवीण' केवइयां कालं ठिई पण्णत्ता १) डे अहत ! वैमानि देवानी हेवियानु
युवामां मव्यु छे ? (गोयमा ! जहणेण पलिओवम उक्कोसेणं पण पण्णं पछि प्रोवमाई) हे गौतम! वैमानिक हेवानी विभानु' आयु જઘન્યની અપેક્ષાએ પલ્યાપમ જેટલુ કહેવામાં આવ્યું છે અને ઉત્કૃષ્ટથી ૫૫ पढ्येापभनुं !डेवामां मन्यु ं छे. (खोहम्मे ण भंते ! कप्पे देवाणं केवइय ं कालं ठिई पष्णता १) डे अह'त ! सौधर्म नाम उदय हेवानु आयु सु वामां मायु ? (गोयमा ! जहणणेण पठिप्रोवम उक्कोसेणं दो सागरोत्रमाई) डे ગૌતમ ! સૌધમ કલ્પમાં દેવેનું આયુ જઘન્યની અપેક્ષાએ તા એક પહ્યા. પમનું કહેવામાં આવ્યુ છે અને ઉત્કૃષ્ટથી એ સાગરાપબનું કહેવામાં આવ્યુ