________________
अनुयोगचन्द्रिका टीका सूत्र २०७ असुरकुमारादीनामायुःस्थितिनिरूपणम् २९७ अंतोमुहत्तणं। एत्थ एएसिणं संगहणिगाहाओ भवंति, तं जहा-"संमुच्छिमपुचकोडी, चउरासीई भवे सहस्साई। तेवपणा बायाला, बावत्तरिमेव पक्खीणं ॥१॥ गभमि पुवकोडी, तिणि य पलिओवमाई परमाऊ। उरभुयगपुवकोडी, पलि
औवमासंखभागोय॥२॥” मणुस्साणं भंते! केवइयं कालं ठिई पण्णता ? गोयमा! जहन्नेणं अंतोमुहुत्तं उकोसेणं तिणि पलिओवमाइं। संमुच्छिममणुस्साणं पुच्छा, गोयमा! जहण्णेणं वि अंतोमुहत्तं उक्कोसेण वि अंतोमुहुत्तं। गम्भवकंतियमणुस्साणं पुच्छा, गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिणि पलिओवमाई। अपजत्तगगम्भवक्कंतियमणुस्साणं भंते! केवइयं कालं ठिई पण्णत्ता? गोयमा! जहण्णेण वि अंतोमुहत्तं उक्कोसेण वि अंतोमुटुत्तं। पजत्तगगम्भवक्कंतियमणुस्साणं भंते! केवइयं कालं ठिई पण्णता ? गोयमा ! जहण्णणं अंतोमुहत्तं उक्कोसेणं तिणि पलिओवमाइं अंतोमुहत्तणाई। वाणमंतराणं देवाणं भंते ! केवइयं कालं ठिई पण्णता? गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं पलिओवमं। वाणमंतरीणं देवीणं भंते ! केवइयं कालं ठिई पण्णत्ता, गोयमा! जहपणेणं दस वाससहस्साई उक्कोसेणं अद्धपलिओवमं। जोडसियाणं भंते! देवाणं. केवइयं कालं ठिई पण्णता? गोयमा! जहण्णेणं सातिरेगं अटुभागपलिओवम, उक्कोसेणं पलिओवमं वाससयसहस्तमब्भहियं। जोइसियदेवीणं भंते! केवइयं कालं
अ० ३८