________________
अनुयोगचन्द्रिका टीका सूत्र २०६ नैरयिकादीनां आयुपरिमाणनिरूपणम् २४६ पण्णता? गोयमा! जहन्नेणं एगं सागरोवमं, उकोसणं तिपिण सागरोवमाइं। एवं सेसपुढवीसु वि पुच्छाभाणिया । वालुयरपहापुढवि नेरइयाणं जहन्नेणं तिणि सागरोवमाइं, उक्कोसेणं सत्त सागरोवमाइं। पंकप्पहापुढवी नेरइयाणं जहन्नेणं सत्त सागरोवमाइं, उक्कोसेणं. दस सागरोवमाइं। धूमप्पहापुढवी नेरइयाणं जहन्नेणं दस सागरोवमाइं उक्कोलेणं सत्तरससागरोन् वमाइं। तमप्पहापुढवीनेरइयाणं जहन्नेणं सत्तरस्ससागरोवमाई, उक्कोसेणं बावीसं सागरोवमाइं। तमतमापुढवीनेरइयाणं भंते! केवइयं कालं ठिई पण्णता?, गोयमा! जहन्नेणं बावीसं सागः रोवमाइं उकोसेणं तेत्तीसं सागरोवमाइं ॥सू० २०६॥
छाया-नैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता, गौतमः ! जघन्येन दशवर्षसहस्राणि, उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि। रत्नमभारथिवी ___ अथ सूत्रकार यहां से चारों गतियों के जीवों की आयु का परिमाण कहते हैं उसमें वे प्रथम नारक जीवों की आयु का परिमाण कितना है यह प्रकट करते हैं-नेरइयाणं भंते ! इत्यादि।।
शब्दार्थ--(नेरइयाणं भंते ! केवड्यं कालं ठिई पण्णता?) हे.भदन्त! नारक जीवों की स्थिति कितने काल तक की कही गई है ?.
उत्तर--(गोयमा ! जहन्नेणं दसवाससहस्साई, उक्कोसेणं तेतीसं सागरोवमाई) हे गौतम ! नारक जीवों की स्थिति जघन्य से
હવે સૂત્રકાર ચારેચાર ગતિવાળા જીના આયુષ્યનું પરિમાણુ પ્રમાણે કહે છે. તેમાંથી સર્વપ્રથમ અહીં નારક જીના આયુષ્યનું પરિમાણ उखु छ त ट ३२ामा भावे -"नेरझ्याणं भवे! त्या:--
Avat:-(नेरइयाणं भंते ! केवइयं कालं ठिई पण्णता ?) Bed! નારક ની સ્થિતિ કેટલા કાલની કહેવામાં આવી છે ? :
उत्तर-(गोयमा ! जहन्नेणे बसससहस्साई उकोसेणं तेत्तीसं सागरोंब ના) હે ગૌતમ ! નારક ની સ્થિતિ જઘન્યથી દસ હજાર વર્ષની અને