________________
२८०
अनुयोगद्वारसूत्र. पल्यं क्षीणं नीरजस्क निलेप निष्ठितं भवति, तदेवत् सूक्ष्मम् अद्धापल्योपमम् । एतेषां पल्यानां कोटीकोटिर्भवेद् दशगुणिता । तत् सुक्ष्यस्य अद्धासागरोपमस्य एकर भवेन परिमाणम् ॥ १॥ एतैः मौः अद्धापल्योपसागरोपमैः कि प्रयोप्रयोजनम् ?, एतै सूक्ष्मः अदापल्योपमसागरोपमैः नरयिकतिर्यग्यो निकमनुष्यदेवानाम् आयुष्यं मीयते ।। सू० २०५ ॥ कालेणं से पल्ले वीणे नोरए निल्लेवे जिटिए भवई, से तं सुहुमे श्रद्धापलिओवमे) इसके बाद उन बालाग्र खंडों में से एक एक बालान सौ सौ वर्ष में निकालना चाहिये। इस क्रम से करते २ जप वह पल्य उन बोलाग्रखंडों से सर्वथा रहित जितने काल में होता है, उतना वह काल एक सूक्षम भद्रापल्पोपम है। (एएसि पल्लाणं कोडाकोडी भवेज दस गुणियातं सुदुमत अद्धासागरोवमस्स एगस्स. भवे परिमाणं) दश कोटीकोटी सूक्षम अद्धांपल्यों का एक सूक्ष्म अद्धासागरोपम होता है। (एएहिं सुहुमेह अद्धापलि भोवमसागरोधमेहि किं पो. यण) प्रश्न-हे भदन्त ! इन मूक्ष्म अापल्योपमों से एवं सूक्ष्म अद्धासागरोपमों से किस प्रयोजन की सिद्धि होती है ?
उत्तर-(एएहिं सुहमेहिं अद्धापलिओवमसागरोवमेहि नेरक्ष्यति रिक्खजोणियमणुस्स देवाणं आउयं माविज्जह) इन सूक्ष्म अापल्यो पमों और अद्धासागरोपमों से नारक जीवों की, तियंञ्चगति के प्राणियों की, मनुष्य और देवों की आयु गिनी जाती है। બાલા ખડમાંથી સે સો વર્ષે એક એક બાગ્રખંડ બહાર કાઢવા જોઈએ આ ક્રમથી બાલાગ્ર ખડો કાઢતાં કાઢતાં તે પલ્ય જ્યારે તે ખાલગ્ર ખડેથી જેટલા સમયમાં સંપૂર્ણ ખાલી થાય તેટલા સમયને એક સૂક્ષમ અદ્ધા पक्ष्य। ५म ।३. छ. (एएकिं पल्लाणं कोडा-कोडी भवेज दसगुणिया त सुहुमस्स अद्धा सागरोजमस्त भरे परिमाणं) ४२ टी-छोटी सूक्ष्म मद्धापक्ष्यांना मेर सक्षम भद्धा सागराम थाय छे. (एएहि सुमेहि बद्धापलिओवमसागरोवमें हिं कि पओयणं)।
પ્રશ્ન-હે ભદંત! આ સુખ અદ્ધ પામેથી અને સૂક્ષમ અદ્ધા સાગરેપથી કયા પ્રયજનની સિદ્ધિ થાય છે?
उत्तर-(एपहि सुमेहि अद्धापलि प्रोवमसागरोवमेहि नेरइयतिरिक्त जोणियमणुस्वदेवाणं आउ माविजइ) मा सू६ अद्धा पक्ष्यापी मन सद्धा સાગરોપમેથી નારક જીવની તિર્યંચગતિના પ્રાણીઓની, મનુષ્ય અને દેવાના આયુષ્યની ગણના થાય છે.