________________
१८:
अनुयोगद्वारसूत्रे
- इति, आचाराङ्गस्य पञ्चमाध्ययनप्रारम्भे 'आनंती केयावंती' इत्यालापको वर्त्तते, अत इदमध्ययनम् -' आवंती' इत्युच्यते । 'चाउरंगिञ्ज' इति, उत्तराध्ययनस्थ तृतीयाध्ययनप्रारम्भे- ' चत्तारि परमंगाणि दुलहाणीह जंतुणो' इत्युक्तम्, तत्रस्थं पदद्वयमादायेदमध्ययनं 'चाउरंगिज्जं' इत्युच्यते । 'असंखयं' इति, उत्तराध्ययनस्य चतुर्थाध्ययनमारम्भे 'असंखयं जीवियं मा पमायण' इश्पस्ति, तत्स्थम् 'असंखयं' इत्युच्यते । 'अहातत्थिज्जं' इति सूत्रकृताङ्गस्य त्रयोदशाऽध्ययनमारम्भे - ' जह सुत्तं तद अत्थो' इति वर्तते, वत्स्थं 'जह तह' इति पदद्वयमुपादायेदमध्यनम्'अहातस्थिज्जं' इत्युच्यने । 'अदहज्जं' इति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धस्य
9
"
होता है, वह 'आदान पद' है । इस पद से जो नाम निष्पन्न होता है, वह आदान निष्पन्न नाम है। यह इस प्रकार से है-आवन्ती-आचाराङ्ग के पांचवें अध्ययन के प्रारम्भ में " आवती केयावती" ऐसा आलापक है । इसलिये आवन्ती पद को लेकर इस अध्ययन का नाम " आवंती" ऐसा हुआ है। उत्तराध्ययन के तृतीय अध्ययन के प्रारम्भ में " चत्तारि परमंगाणि दुल्लहाणीह जंतुणो ) ऐसा कहा है, सो वहां के पदद्वय को लेकर इस अध्ययन का नाम “ चाउरंगिज्जं " ऐसा हुआ है । उत्तराध्ययन के चतुर्थ अध्ययन के प्रारम्भ में " असंखयं जीवीयं मा पमायए " ऐसा कहा है, सो " असंखयं " इस पद को लेकर अध्ययंन का नाम “असंख्यं " ऐसा हो गया है । सूत्रकृताङ्ग के १३ वें अध्ययन के प्रारम्भ “ में जहसुत्तं तह अत्थो' ऐसा कहा है, सो वहां के जह तह " इन दो पदों को लेकर " "जह तह" ऐसा उस अध्ययन મ પદથી જે નામ નિષ્પન્ન થાય છે. તે આઢા! નિષ્પન્ન નામ કહેવાય છે, તે આ પ્રમાણે છે-આવ'તી-આચારાંગના પાંચમા અધ્યાયના પ્રારભમાં “ આવતી કે યાવતી” આલાપક છે માટે આવતી પદથી લઈને આ અધ્યયનનું નામ ‘આવ'તી' એવું રાખવામાં આવ્યું છે. ઉત્તરાध्ययनना भीन्न अध्यायना आरंलमां "चत्तारि परमंगाणि दुल्लहाणी हजंतुणो આમ કહેવામાં આવ્યુ છે તે ત્યાંના પદ્મયના આધારે આ અધ્યયનનું નામ “ चाउरंगिज्जं ” शणवासां भाव्यु छे उत्तराध्ययनना अतुर्थ अध्ययनना आरलभां "असंखयं जीवीयं मा पमायए " ग्राम अहेवामां मन्युं छे तो " असंखयं " आा पहने सीधे अध्ययननु नाम " असंखयं " येवु थर्ध गयुं छे. સૂત્રકૃતાંગના તેરમાં અધ્યયનના પ્રારંભમાં जहसुत्तं तह अत्थो " આમ वामां आयु छे, तो त्यांना " जहतह " मा मे होने सीधे " जहतह "
66
"
66