________________
२७४
अनुयोगद्वारसूत्र किं पयोयणं?, एएहिं ववहारिएहिं अद्भापलिओवमसागरोवमेहि नस्थि किंचिप्पओयणं, केवलं पण्णवण्णा पण्णविनइ। से तं चावहारिए अद्धापलिओक्मे । से किं तं सुहमे अद्धापलिओवमे ?, सुहमे अद्धापलिओवमे-से जहाणामए पल्ले सिया-जोयणं आयामविक्खंभेणं, जोयणं उड्डूं उच्चत्तेणं तं तिगुणं सविसेसं परिक्खेवेणं। से णं पल्ले एगाहिय बेयाहिय तेयाहिय जाव भरिए वालग्गकोडीगं । तत्थणं एगमेगे वालग्गे असंखेज्जाई खंडाई कज्जइ । ते णं वालग्गखंडा दिट्ठी ओगाहणाओ असंखेज्जइभागमेत्ता, सुहुमस्त पणगजीवस्त सरीरोगाहणाओ असंखेज्जगुणा, ते णं वालग्गखंडा-नो अग्गी डहेज्जा, जाव जो पलिविद्धंसिज्जा, णो पूइत्ताए हव्वमागच्छेज्जा। तओ गं वाससए वाससए एगमेगं वालग्गखंडं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिटिए भवइ, से तं सुहमे अद्धापलिओवमे। एएसि पल्लाणं. कोडाकोडी भवेज्ज दसगुणिया। तं सुहुमस्त अद्धासागरोवमस्त एगस्त भवे परिमाण॥१॥ एपहिं सुहुमहिं अद्धापलिओवमसागरावमेहिं किं पओयणं ? एएहि सुहमहि अद्धापलिओवमसागरोवमेहिं नेश्इयतिरिक्खजोणियमणुस्सदेवाणं आउयं माविज्जइ॥सू० २०५॥
छाया--अथ किं तत् अद्धापल्योपमम् ? अदापल्योपम-द्विविधम् मा, तपथा-सूक्ष्मं च व्यावहारिकं च । तत्र खलु यत् तत् सूक्ष्मं तत् स्थाप्यम् । तत्र खलु यतु तद् व्यावहारिकं तद् यथानामकं पल्यं स्यातु-योजनम् आयामविष्कम्भेण,