________________
अनुयोगचन्द्रिका टीका सूत्र २०३ संमयादिस्वरूपनिरूपणम्
२५३ :
णेणं तीसं मुहुत्ता अहोरतं ' इत्यादि ' सा एगा सीसबहेलिया ' इत्यन्तः पाठः कालानुपूर्व्या निर्णीतार्थः । एतावदेव = शीर्ष महेलिकापर्यन्तमेव गणितम् । शीर्षमहेलिकान्तानि च चतुर्नवत्यधिकशतलक्षणान्ये वांङ्कस्थानानि दृश्यन्ते, अत एतावदेव गणितं नस्त्रितः परमिति भावः । एतावानेव = शीर्ष पहेलिकापर्यन्तः प्रमितशशिरेव गणितस्य विषयः = प्रमेयम् । अतः परो गणितस्य विषयो न भवति । पद्म का एक नलिनाङ्ग, चौरासी लाख नलिनाङ्ग का एक नलिन, चौरासी लाख नलिन का एक अच्छनिकुराङ्ग, चौरासीलाख अच्छनिकुराङ्ग का एक अच्छनिकुर, चौरासीलाख अंच्छनिकुर का १ एक अयुताङ्गः चौरासी लाख अयुताङ्ग का एक अयुन, चौरासीलाख अयुत का एक प्रयुताङ्ग, चौरासीलाल पयुनाङ्गका एक प्रयुत, चौरासीलाख प्रयुक्त का एक नयुताङ्ग, चौरासी लाख नयुताङ्ग का एक नयुन, चौरासी लाख नयु का एक चूलिकाङ्ग, चौरासी लाख चूलिकाङ्ग की एक चूलिका, चौरासी लाख चूलिकाका एक शीर्षप्रहेलिकाङ्ग, और चौरासी लाख शीर्षप्रहेलिका की एक शीर्ष प्रहेलिका होती है। ऐसा जानना चाहिये । (एयावया चैव गणिए, एयावयाचेत्र गणियस्स विसए एलोवरं ओबमिए पवतह) इस प्रकार शीर्ष प्रहेलिका पर्यन्त ही गणित है, इस के बाद नहीं । और शीर्ष प्रहेलिका पर्यन्त ही गणित का विषय है । इसके बाद गणित का विषय भी नहीं है। शीर्ष प्रहेलिका के बाद पत्योपमादिरूप उपमान प्रमाण प्रवर्तित होता है ।
:
એક ઉત્પલ, ૮૪ લાખ ઉપલનું એક પદ્માંગ; ૮૪ લાખ પદ્માંગતુ એક પદ્મ, ૮૪ પદ્મનું એક નિલાંગ, ૮૪ લાખ નલિનાંગનુ એક નલિન, ૮૪ લાખ નલિનનું એક અચ્છનિકુરાંગ, ૮૪ લાખ અચ્છનિકુંરાંગનુ એક અચ્છ નિપુર, ૮૪ લાખ અનિકરતુ એક અયુતાંગ, ૮૪ લાખ મયુતાંગના એક अयुत, ८४ साथ मयुतनुं प्रयुतांग, ८४ साथ अयुतांगनु मे प्रयुत, ૮૪ લાખ પ્રયુક્તનું એક નયુતાંગ, ૮૪ લાખ નયુતાંગનું એક નયુત, ૮૪ લાખ નયુતનુ એક ચૂલિકાંગ, ૮૪ લાખ ચૂલિકાંગની એક ચૂલિકા, ૮૪ લાખ ચૂલિકાનું એક શીષપ્રહેલિકાંગ અને ૮૪ લાખ` શીષપ્રહેલિકાંગની એક શીષ પ્રહેલિકા થય छे. (एयावया चैव गणिए एयावया चैव गणियर विसए एत्तोवरं ओमिए पवत्तइ) भी प्रमाणे शीर्ष अडेसिया सुधी गणित छे, તે પછી નહિ અને શીષ પ્રહેલિકા સુધી જ ગણિતના વિષય છે, એના પછી ગણિતના વિષય જ નથી. શી પ્રહેલિકા પછી પલ્યેાપમાદિ રૂપ ઉપમાન પ્રમાણ પ્રવૃતિત થાય છે.