________________
अनुयोगचन्द्रिका टीका सूत्र २०३ समयादिस्वरूपनिरूपणम् .. .. .... २४९
छाया-असंख्येयानां समयानो समुदयसमितिसमागमेन सा एका आवं. लिका इति उच्यते, संख्येयाः आवलिकाः उच्छ्वासः, संख्येया आवलिकाः निश्वासः, । हृष्टस्य अनवग्लानस्य निरुपक्लिष्टस्य । एकः उच्छशासनिश्वासः, एष माण इत्युच्यते ॥ १ ॥ सप्तप्राणाः स स्तोकः, सप्त स्तोकाः स लकः । लवानों सप्तसप्ततिः, एष मुहूतों व्याख्यातः ॥२॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्च उच्छ्वासः । एष मुहूतौ भणिता सर्वैः अनन्तज्ञानिभिः ॥ ३॥ एतेने. मुहूर्तप्रमाणेन त्रिंशत् मुहूर्ता अहोरात्रा, पञ्चदश अहोरात्राः पक्षः, द्वौ पक्षौ मास द्वौ मासौ ऋतुः, त्रय ऋनवः अयनं, द्वे अपने संवत्सरः, पश्च संवत्सरा युगम् । विशतिर्युगानि वर्षशतं, दशवर्षशानि वर्षसहस्रं शतं वर्षसहस्राणि वर्षशतसहस्रं. चतुरशीतिः वर्षशतसहस्राणि तदेकं पूङ्गि, चतुरशीतिः पूर्गशतसहस्राणि तदेकं पूर्व, चतुरशीतिः पूर्वशतसहस्राणि तदेकं त्रुटिताऊं, चतुरशीतिः त्रुटिताङ्गशवसहमाणि खलु तदेकं त्रुटितम् , चतुरशीतिः त्रुटितशतसहस्राणि तदेकम् अडडानम् । चतुरशीतिः अडडाङ्गशतसहस्राणि तदेकम् अडडम् । एवं अववाङ्गम् अववं, हुहुका हुहुकम् , उत्पलाङ्गम् उत्पलं, पद्माङ्गं पमं, नलिनाङ्गं नलिनम् , अच्छनिकुराङ्गं अच्छनिकुरम् , अयुताङ्गं अयुतं, प्रयुनाङ्गं प्रयुतं, नयुताङ्गं नयुतं, चूलिकाङ्गं चूलिका शीर्षपहेलिकाङ्ग, चतुरशीतिः शीर्षप्रहेलिकाङ्गशतसहस्राणि सा एका शीर्ष प्रहेलिका । एतावदेव गणितम् । एतावदेव गणितस्य विषयः । अतः परम् आपमिका प्रवर्तते । सू० २०३ ॥
टीका-' असंखिज्जाणं ' इत्यादि
' असंखिज्जाणं समयाणं' इत्यादि-नीसासो' इत्यन्तः पाठः सुगम । सम्प्रति 'हस्स' इत्यादि गाथानामयः प्रोच्यते-हृष्टस्य-तुष्टस्य अनवग्लानस्य= 'असंखिज्जाणं समयाणं' इत्यादि ।
शब्दार्थ-(असं खिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिअत्ति वुच्चह) असंख्यात समयों के समुदयसमिति के संयोग से अर्थात् असंख्यातसमयों के समुदायरूप संयोग से एक
" असंखिज्जाणं समयाणं " त्या6ि
शहाथ-(असंखिज्जाणं समयाणं समुदयसमिइसमागमेण सां एगा आवलिअत्ति वुच्चइ) . यात समयांना समुहय समिति संयोगयी એટલે કે અસંખ્યાત સમયના સમુદાય રૂપ સગથી એક આવલિકા निष्पन्न थाय छे. (संखेज्जाओ आवलियाओ ऊसासो) भ्याd talaसाना म पास थाय,. (संखिजाओ आवंलियाओ नीसासो) सच्यात मालि..
अ० ३२