________________
२३४
अनुयोगद्वारसूत्रे मीनि भावार्थ । विस्तृतव्याख्या कर्तुमेवाह-' से जहाणामए' इत्यादि । स यथानामकः-यथा यत्प्रकारं नाम प्रस्य स तथाभूत:-देवदत्तादिनामक इत्यर्थः, कश्चित् सुन्नवायदारका लौविकपुत्रः तरुणः प्रवर्द्धमानवयाः, ननु दारकोऽपि पवमान वया एव भवति किं पुनस्तरुणेत्युपादानेनेत्याह-तुन्नवायदारकत्वं तु तस्मिन्नामृत्युकालं तिष्ठति, मन्युकाले वार्धके प्रवर्धनपानययस्त्वं नास्ति, अस्तरुणेति पदमुपातम् । अथवा-तरुण: अभिनवार्णगुणायुपचितः । बलवान् सामर्थ्यवान् युगवान्-युग-सुषमदुष्पमादिकाला, तत् अदुष्टम्-उपद्रवरहितं विशिष्टबलहेतुर्यस्य स तथा, कालोपद्रवेण सामर्थ्यहानिर्भवति, अन इदं विशेषणम् । युशनः-युवा-यौवनस्थः-प्राप्तवयस्क एपः' इत्येवं भणतिव्यपदिशति लोको यमसौ निरुक्तिशात् युवानः युवेत्यभिधेयः। तारुण्यस्यैवोत्कर्षबोधनार्थ युवेति विशेषणम् । अल्पातङ्क: रोगरहितः । अल्पशब्दोऽत्रभाववाचकः। स्थिराग्रहस्ता=स्थिर-पटपाटने कम्पन रहितः अग्रहम्तो यस्य स तथा दृढपाणिपादपापृष्ठान्तरोरुपरिणत:-पाणी च पादौ च पाचौं च पृष्ठान्तरे च ऊरुचेति-पाणिपादपाश्चपृष्ठान्तरोरु-दृढ़-शक्तं पाणिपादपार्श्वपृष्ठान्तरोरु परिणतं संजातं यस्य स तथा सवियरत्युत्कृष्टसंहननवानित्यर्थः। तथा-तलयमलयुगल परिघनिभवाहुः-तलस्य-तालवृक्षस्य यद् यमलंविस्तृत व्याख्या करने के लिये आगे का प्रकरण प्रारंभ करते हैंवे इस में कहते हैं- (से जहानामए) कि-जैसे यथा नामक-देवदत्त आदि नामवाला कोई एक (तुप मागदारए) दर्जी का लडका (सिया) हो (तरुणे) और वह इन तरुणादि विशेषणों से विशिष्ट हो-अर्थात प्रवर्धमानवधवाला हो (बलवं) सामर्थ्यशाली-हो, (जुगव) सुषमदु5षमादि काल हो-अर्थात तीसरे चौथे आरे में जन्मा हो (जुवाणे) प्राप्तवयस्क हो, (अप्पातं के) निरोग हो, (थिरग्गहत्थे) कपडा फाडने में स्थिर हायवाला हो (दहपाणिपायपासपिट्टनरोरुपरिणए) दोनों हाथ पैर पार्श्वभाग पृष्ठान्त और ऊरु जिसके खूय विशाल हो (तलતે બુદ્ધિગ્રાહ્ય થઈ શકે તેમ નથી એથી સૂત્રકાર એની વિસ્તૃત વ્યાખ્યા ४२११ माटे मार्नु प्रारम रेटे-तेसा मामा छ-(से जहा नामप) ३ २म यथा नाम वत्त वगैरे नाभव.
४ (तुण्णागदारए) न पुत्र (सिया) डाय (तरुणे) म त मा ताहि विशेषणेथी विशिष्ट डाय, मेटले प्रवध भानवयवाणा य. (बलवं) सामथ्यशाली હોય (5) સુષમદુષષમાદિ કાળને હોય એટલે કે ત્રીજા ચોથા આરામાં
- डाय (जुवाणे) आत य४ डाय (अप्पात के) निशय य (थिरगहत्थे) ५७ वाम स्थिर ताण सय, (दढपाणिपायपासपिटुंतरीहपरिण) ५-२ बाय ५॥
पृष्टान्त भने 6 (ana) ना