________________
૨૩૨
अनुयोगद्वारसूत्रे से समए न भइ। एवं वयंतं पण्णवयं चोयए एवं वयासीजे णं कालेणं तेणं तुण्णागदारपणं तस्स तंतुम्त उवरिल्ल पम्हे छिपणे ले समए भवइ ? न भवइ, कम्हा?, जम्हा अणंताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निष्फजई, उबरिल्ले संघाए अविसंघाइए हेहिले संघाए न विसंघाइज्जइ अण्णंमि काले उवरिल्ले संघाए विसंघाइज्जइ अण्णंमि काले हिटिले संघाए विसंघाइज्जइ, तम्हा से समए न भवह । एत्तोऽवि यणं सुहुमतराए समए पण्णत्ते समणाउसो॥सू० २०२॥
छाया-अथ कोऽसौ समयः ? समयस्य खलु मरूपणां करिष्यामि, अथ यथा नामकः तुम्नवायदारकः स्यात् तमणो बलवान् युगवान् युवान अल्पात स्थिरा ग्रहस्तः दृढपाणिपादपाश्वपृष्ठान्तरोरुपरिणतः वलयमलयुगलपरिघनिभवाहुः चर्मष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रकाय: औरस्यबलसमन्वागतः लङ्घनप्लवन. जवनव्यायामसमर्थः छेकः दक्षः प्राप्तार्थः कुशलः मेधावी निपुणः निपुणशिल्पो. पगतः एकां महती पट शाटिकां वा पटशाटिकां गृहीत्वा झटिति हस्तमात्रम् अपसारयेत् , तत्र नोदकः प्रज्ञापकम् एवम् अवादीत्-येन कालेन तेन तुन्नवायदारकेण तस्याः पटशाटिकाया वा पट्टाटिकाया वा झटिति हस्तमात्रमपसारितम् । स समयो भवति ? नोऽयमर्थः समर्थः । कस्मात् ? यस्मात् संख्येयानो तन्तूनां समु. दयप्तमितिसमागमेन एका पटशाटिका वा पट्टाटिका वा निम्पद्यते । उपरितने तन्तौ अविच्छिन्ने अधस्तनः तन्तुः न छिद्यते । अन्यस्मिन् काले उपरितनस्तन्तु. श्छिद्यते अन्यस्मिन् काले अधस्तनस्तन्तुश्छिद्यते, तस्मात् स समयो न भवति एवं वदन्तं प्रज्ञापकं नोदक एवमवादी-यस्मिन् काले तेन तुन्नवायदारकेण तस्थाः पटशाटिकाया वा पट्टशा टिकाया वा उपरितनस्तन्तुश्छिन्नः स समयो भाति ? न भवति, कस्मात् ? यस्मात् संख्यातानां पक्ष्माणां समुदयसमितिसमागमेन एकस्तन्तुनिष्पधते उपरितने पक्षमणि अच्छिन्ने अधस्तनं पक्ष्य न छिद्यते, अन्यस्मिन् काले उपरितनं पक्ष्म शिते अन्यस्मिन् काले अधस्तनं पक्ष्म छिद्यते, तस्मात् स समयो न भवति । एवं वदन्तं मज्ञापकं नोदक एवमवादीत-यस्मिन् काले तेन तुभवायदारकेण तक्ष्य तन्तोः उपरितनं पक्ष छिन्नं स समयो भवति ? न भवति,