________________
अनुयोगद्वारसूत्रे
निरयपत्थडाणं कप्पाणं विमाणाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पव्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयामविक्खंभोच्चन्तो。वेहपरिक्खेवा मावि - जंति । से समासओ तिविहे पण्णत्ते, तं जहा सेढी अंगुले पयरंगुले घणंगुले | असंखेज्जाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेजएणं लोगो गुणिओ संखेज्जा लोगा, असंखेज्जएर्ण लोगो गुणिओ असंखेज्जा लोगा, अतेिर्ण लोगो गुणिओ अनंता लोगा । एएसि णं सेढिअंगुलपयरं गुलघणंगुलाणं कथरे कयरेहिंतो अप्पे वा बहुए वा तुले वा विसेसाहिए वा ?, सव्वत्थोवे सेढि - अंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखेजगुणे । से तं विभागनिष्कण्णे । से तं खेत्तप्पमाणे ॥ सू० २००॥
३१३
छाया-अथ किं तत् प्रमाणाङ्गुलम् ? प्रमाणाङ्गुलम् - एकैकस्य राज्ञश्चातु रन्तचक्रवर्तिनः अष्ट सौवर्णिकं काकणीरत्नं षट्तलं द्वादशास्त्रिकमष्टकर्णिकमधिकरणसंस्थानसंस्थितं प्रज्ञप्तम् । तस्य खलु एकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तत् श्रमणस्य भगवतो महावीरस्थ अर्द्धाङ्गुलम्, तत् सहस्रगुणं प्रमाणाङ्गुलं भवति । एतेनाङ्गुलममाणेन पडङ्गुलानि पादः, द्वादशाङ्गुलानि वितस्तिः द्वे विवस्ती रत्निः द्वे रत्नी कुक्षिः द्वौ कुक्षी धनुः, द्वे धनुः सहस्रे गव्यूतम् चत्वारि गव्यूतानि योजनम् । एतेन प्रमाणामुळेन किं प्रयोजनम् । एतेन प्रमाणाङ्गुलेन पृथिवीनां काण्डानां पातालानां भवनानां भवनमस्तटानां निरयाणां निरयावलीनां निरयप्रस्तटानां कल्पानां विमानानां विमानदस्तटानां टङ्कानां कूटानां शैलानां शिखरिणां प्राग्माराणां विजयानां वक्षस्काराणां वर्षाणां वर्षधराणां वर्षधरपर्वतानां वेलानां वेदिकानां द्वाराणां तोरणानां द्वीपानां समुद्राणामायामविष्कम्भोचत्वोद्वेधपरिक्षेपा माप्यन्ते । तत् समाप्ततस्त्रिविधं प्रज्ञप्तम् । तद्यथा-श्रेण्यङ्गुलम् मतरा