________________
अंनुयोगचन्द्रिकाटीका सू१९८ पञ्चेन्द्रियतिर्यग्योनि कादीनां शरीरावगाहनानि. १८९
परिसर्प स्थलचर पञ्चेन्द्रि पतिर्यग्योनिकानां पृच्छा, गौतम । जघन्येन अंगुलस्थ असंख्येयभागम्, उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्त कसं मूच्छिमभुजपरिसर्प स्थलचर पञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षण धनुः पृथक्चत्रम् । गर्भव्युत्क्रान्तिकभु नपरिसर्प स्थल वरपञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम । जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण गव्यूतपृथक्तत्रम् । अपर्याप्तगर्भव्युत्क्रान्तिकभुज परिसर्प स्थलचरपञ्चेन्द्रियतिर्यक्ख जोणियाणं पुच्छा-गोयमा ! जहणणं अंगुलस्स असंखेज्जहभागं उक्को सेण वि अंगुलस्स असंखेज्जइ भागं ) तथा जो संमूच्छिम भुज परिसर्प थलचर जीव अपर्याप्तक हैं उनकी अवगाना हे गौतम! जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से भी अंगुल के असंख्यातवें भाग प्रमाण है । ( पज्जन्तग समुच्छिम भुय परिसप्प -" थलयर पंचिदियतिरिक्खजोशिषाणं पुच्छा, गोयमा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहुप्तं ) और जो संमूच्छिम भुजपरिसर्प थलचर पंचेंद्रिय तिर्यञ्च जीव पर्याप्तक हैं उनकी अवगाहना हे गौतम! जघन्य से तो अंगुल के असंख्यातवें भाग प्रमाण है और उत्कृष्ट से धनुष पृथक्त्व है । (गन्भवक्कंतिय भुयपरिसपथलयरपंचिदियतिरिक्ख जोणियाणं पुच्छा-गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जभागं उक्कोसेणं गाउयपुहुत्तं) गर्भजन्मवाले जो भुजपरिसर्प थलचर पंचेन्द्रिय तिर्यश्च जीव हैं उनकी अवगाहना हे गौतम ! जघन्य
=
जणेण
गोयमा जहणेणं अंगुलस्स असंखेज्जइभागें उक्कोसेण वि अंगुलस्स असंखेज्जइभागं ) तेमनं ने सभूमि लुभ्यरिसर्प स्थसंयर वा अपर्यास છે તેમની અવગાહના હું ગૌતમ, જઘન્યથી અશુલના અસખ્યાતમા લાગુ પ્રમાણ છે અને ઉત્કૃષ્ટથી પણુ અ’ગુલના અત્રખ્યાતમા ભાગ પ્રમાણ છે, (पज्जत्तगसंमुच्छिमभुयपरिसप्पथ लयरपंचि' दियतिरिक्खजोणियाणं पुच्छा गोयमा ! अगुलर असंखेज्जइभागं उक्कोसेण धणुपुहुत्तं ) मने સમૂચ્છિમ ભુજંપસિપ સ્થલચર પંચેન્દ્રિય તિર્યંચ થવા પર્યાપ્તક છે તેમની અવગાહના હું ગૌતમ ! જધન્યથી તેા અબુલના અસખ્યાતમા ભાગ પ્રમાણુ छे रंगने उत्सृष्टथी धनुष पृथइत्व है. (गन्भवक्कंतियभुयपरिसप्पथलयरपंचिदियतिरिक्तजोणिय. णं पुच्छा गोयमा ! जहन्नेणं अगुलस्स असंखेज्ज भाग उक्कोसेणं गाउयपुहुत्तं ) गर्भ कन्भवाजी ने मुनपरिसर्प स्थलयर थे. ન્દ્રિય તિય ચ જીવે છે, તેમની અવગાહના હું ગૌતમ ! જઘન્યથી તે અંગુલના
C
•