________________
अनुयोगचन्द्रिका टीका सू१९८ पञ्चेन्द्रियतिर्यग्योनिकादीनां शरीरावगाहनानि.१४७ परिसर्पस्थलचरपञ्चन्द्रिपतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयभागम् उत्कर्षेण योजनसहस्त्रम् । अपर्याप्तकगर्भव्युन्क्रान्तिकोरम्परिसर्पः स्थलचर पञ्चेन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम! जघन्येन अंगुलस्य असंख्ये: यभागम्, उत्कर्षेणापि अंगुलस्य असंख्येयभागम् । पर्याप्तकगर्भव्युत्क्रान्तिकोर: परिसर्पस्थलचरपञ्चन्द्रियतिर्यग्योनिकानां पृच्छा, गौतम ! जघन्येन अंगुलस्य असंख्येयमागं उत्कर्षेण योजनसहस्रम् । भुजपरिसर्पस्थलचरपञ्चन्द्रियतियंग्योनिहैं, उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के असंख्यातवें भागप्रमाण है और उत्कृष्ट से योजनपृथक्त्व है। (गभवक्कंतिय उरपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं पुच्छा, · गोयमा.1 जहण्णणं अंगुलस्स असंखेज्जइंभाग उक्कोसेणं जोयणसहरस) जों उर परिसर्प थलचरपंचेन्द्रियतियञ्चजीव गर्भजन्मवाले हैं उनकी अवगाहना हे गौतम ! जघन्य से अंगुल के अंसंख्यांतवें भाग प्रमाण है और उत्कृष्ट से १ हजार योजन प्रमाण है । (अपज्जत्तगगम्भवक्क तिय उरपरिसप्पथलयरपंचेदियतिरिक्खजोणियाणं पुच्छा-गोयमा। जहणणं अंगुलस्स असंखेज्जइंभागं उक्कोसेणं वि अंगुलस्स असंखें जइभाग) गर्भजन्मवाले जो उरःपरिसर्प थलचर तिर्यंच पंचेन्द्रिय जीव अपर्याप्तक हैं, उनकी अवगाहना हे गौतम ! उघन्य से अगुल के असंख्यातवें भाग प्रमाण है और उस्कृष्ट से भी अंगुल के असंख्यातवें भोग प्रमाण है। (पज्जत्तगगन्भवतियउरपरिसप्पथलयरपंचेंदिया
છે. તેમની અવગાહના, હે ગૌતમ ! જઘન્યથી અંગુલના અસંખ્યાતમા ભાગ प्रभा छ भने getथी यान थप छ, (गन्भवतियउरपरिसप्पथल यरपंचेंदियतिरिक्खजोणियाणं पुच्छा गोयमा । जहण्णेणं अंगुलस्स असंखेज्जा भागं उक्कोसेणं जोयणसहस्स) २ ०२:५रिस५ २ ५न्द्रय तय"य ગર્ભજન્મવાળા છે તેમની અવગાહના હે ગૌતમ ! જઘન્યથી અંગુલના અસં.
ખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી એક હજાર જન પ્રમાણ છે. (अपज्जत्तगगन्भवतिय उरपरिसप्पथलयरपंचे दियतिरिक्खजोणियाणं पुच्छा
या। जहणणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं वि अंगलस्स असंखेज्जइभागं) भवा २:५रिस स्यसयरतिय य यन्द्रय જ અપર્યાપ્તક છે તેમની અવગાહના છે. ગૌતમ! જઘન્યથી અંગુલના અસંખ્યાતમા ભાગ પ્રમાણ છે અને ઉત્કૃષ્ટથી પણ અંગુલના અસંખ્યાતમાં
से प्रमाण छ. (पज्जसगगम्भवक्क तिय उरपरिसप्पथलपरपंचेदियतिरिक्ष