________________
2
..
-
--
--
-
अनुयोगचन्द्रिकाटीका सू१९८ पञ्चेन्द्रियतिर्थग्योनिकादीनां शरीरावगाहनानि.१६७.. गब्भवक्कंतियउरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहणणेणं अंगुलस्स असंखेजइभागं उक्कोसणे जोयणसहस्सं। भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणे पुच्छा, गोयमा! जहणणेणं अंगुलस्स असंखेज्जइभागं उकोसेणं गाउयपुहुत्तं। संमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेणं अंगुलस्स असंखेज्जहभागं, उक्कोसेणं धणुपुहुतं। अपजत्तगसंमुच्छिमभुयपरिसस्पः थलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नेण अंगुलस्स असंखेजइआगं उक्कोसेण वि अंगुलस्स असंखेज्जइल भागं। पज्जत्तगसंमुच्छिमभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहण्णेणं अंगुलस्स असंखेनइ. भागं उक्कोसेणं धणुपुहुत्तं । गब्भवक्कंतिय भुयपरिसप्पथलयरः पंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपहुत्तं। अपजः तगगब्भवतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, पुच्छा, गोयमा! जहन्नेणं अंगुलस्त असंखेजइभागं उक्कोसेण वि अंगुलस्त असंखेज्जइभागं। पज्ज-::
गगब्भवक्कंतियभुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणे पुच्छा, गोयमा! जहण्णेणं अंगुलस्स असंखेज्जइभागं उको.. सेण गाउयपुहत्तं । खहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा, गोयमा! जहन्नणं अंगुलस्स असंखेज्जइभागं उक्कोसेणे धणुपुहत्तं । संमुच्छिमखहयराणं जहाभुयपरिसप्पसंमुच्छिमाणं तिसु
अ० २३
.
.
.