________________
अनुयोगद्वारसूत्र मजानन् उत्थितः स स्वावश्यककार्य प्रचलितः। ततस्तद्भातृपत्नी सातिशयं हसितवती । तथा हसन्ती तां कश्चित् कमपि दर्शयन् कथयति । इदमवतरणमस्या बोध्यम् । मोहविजृम्भितमेतत् , कर्मबन्धहेतुत्वावर्जनीयम् ।।मू० १७६।। ... अथाष्टमं करुणरसं सलक्षणमाह
मूलम्-पियविप्पओगवंधवहवाहिविणिवायसमुप्पण्णो। सोइ अविलविय पम्हणरुण्णलिंगो रसो करुणो ॥१॥ करुणो रसो जहा-पज्झायकिलामि अयं बाहागयपप्पु अच्छियं बहुसो। तस्स वियोगे पुत्तिय! दुब्बलयं ते मुहं जायं ॥२॥सू०१७७॥ . छाया-पिय विप्रयोगवन्धवधव्याधिविनिपातसंभ्रमोत्पन्नः। शोचितविलपितप्रम्लानरुदितलिङ्गो रसः करुणः ॥१॥ करुणो रसो यथा-प्रध्यातक्लान्तकं वाष्पगत प्रप्लुताक्षिकं वहुशः। तस्य वियोगे पुत्रिके ! दुर्बलकं ते मुखं जातम् ॥२.सू०१७७॥ .. टीका- पियविपओग' इत्यादि
‘प्रियविपयोगबन्धवधव्याधिविनिपातसंभ्रमोत्पन्न:-पियस्य प्रेमास्पदस्य पतिपुत्रादेः विप्रयोगा-विरहा, बन्धाबन्धनम् , वधा=ताडनम् , व्याधिः-रोगः, विनिपातःमरणम् , संभ्रमः परचक्रादिभयम्, तेभ्यः समुत्पन्ना-संजातः । तथाजो उसे ज्ञात नहीं हुई। जब उठकर आवश्यक कार्य से बाहर जाने लगातो भ्रातृपत्नी को इस स्थिति पर खूब हँसी आई। यह हास्यरस मोह की लीला है अतः कर्म यन्ध का हेतु होने से वर्जनीय है ॥ सू० १७६ ॥ __अब सूत्रकार आठवां जो करुणरस है उसे लक्षण निर्देश पूर्वक कहते हैं-'पियविप्पओगबंध" इत्यादि ... शब्दार्थ-(पियविप्पओगबंधवहवाहिविणिवायसंभमुप्पण्णो) प्रेमास्पद पति पुत्रादि के वियोग से बन्ध-बन्धन से, बध-ताडन से, ध्याधि-रोग से , विनिपास-मरण से और संग्राम-परचक्र आदि के બનાવી દીધી જ્યારે તે જાગીને આવશ્યક કાર્ય માટે બહાર જવા લાગ્યા ત્યારે ભાભી તેની તે સ્થિતિ પર ખૂબ હસવા લાગી આ હાસ્યરસ મેહની લીલા છે. એથી કમબન્ધ હતું તેવા બદલ વજનીય છે. સૂ૦૧૭દા
હવે સૂત્રકાર આઠમા કરૂણ રસનું સલક્ષણ કથન કરે છે– "पियविप्पओगबंध" त्याहि
हाथ-(पियविप्पओगबंधववाहिविणिवायसंभमुप्पण्णो) भार५४ सात पुत्र वगेरेना क्याथी, -नया, १५-ताउनथी, व्याधि-गयी,