________________
१५०
अनुयोगद्वारसूत्र तथा-'एतेन अङ्गुलप्रमाणेन पडलानि एकः पादः' इत्यादि, 'चत्वारि गव्यूतानि योजनम् ' इत्यन्त सुलभम् । एतस्य उत्सेधाइगुलश्य किं प्रयोजनम् ? इत्याह-एतेन उत्सेधागुलेन नैरयिकतिर्यग्योनिकमनुष्याणां शरीरावगाहनामाप्यते इति । अत्रेदं योध्यम् ननु उच्छ्लक्ष्णलक्षिणकादिपु पूर्वस्मात् पूर्वस्मात् उत्तरोत्तरमष्टगुणितमुक्तम् , तथा च अनन्तव्यावहारिकपरमाणुपुद्गलैकीभवनेना. प्येते निष्पधन्ते इत्ययुक्तम् इति विरोधो जायते ? इति-चेदाह-एते हि अनन्त परमाणुनिष्पमत्वं न व्यभिचरन्तीति प्रथमं निर्विशेषेणोक्ताः, पश्चातु विशिष्य मोक्ताः, इति न कोऽपि दोषः। तथा च-स्वतः घरतो वा ऊधिस्तियेंक्चलनधर्मा रेणुः-अवरेणुः। त्रस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः सत्र सरेणुः । रथगमनोरखातो रेणुः-रथरेणुः । वालाग्रलिक्षादयः प्रतीताः देवकुरूनर कुंर्वादिवासिमनुष्याणां केशस्थूलताकमेण तत्तत् क्षेत्रशुभानुभावहानिर्भावनीया। उच्छ्लक्ष्णश्लक्षिणकालक्षालक्ष्णिका ऊर्ध्वरेणुरिति पदत्रय 'परमाणु तसरेणु' इत्यादि गाथायामनुक्तमप्युपलक्षितव्यमिति ।मु० १९५॥ अक्ष, अथवा एक मुसल होता है । (एएणं धणुप्पमाणेणं दो घणुसहस्साई गाउयं, चत्तारिगाउयाइं जोयणं) इस धनुषप्रमाण से दो हजार धनुष का एक गव्यूत-क्रोश-होता है । चार गव्यूतों का १ योजन होता है । (एएणं उस्सेहंगुलेणं ति पओयणं)
शंका-इस उत्से/गुल से किस प्रयोजन की सिद्धि होती है ?
उत्तर-(एएणं उस्लेहंगुलेणं णेरड्यतिरिक्खजोणियमणुस्सदेवाणं सरीरोगाहणा माविज्जइ ) इस उत्सेधांगुल से नारक, तिर्यञ्च, मनुष्य और देव इनके शरीर की अवगाहना मापी जाती है।
भावार्थ-इस सूत्र द्वारा सूत्रकार ने उत्सेधांगुल की निष्पत्ति कैसे होती है ? यह बात प्रकट की है तथा इसका प्रयोजन क्या है ?छ (एएणं धणुपमाणेणं दो धणुसहरमाई गाउयं चत्तारि गाउयाइं जोयणं) मा ધનુષ પ્રમાણુથી બે હજાર ધનુષને એક ગભૂત (કેસ) થાય છે. ચાર गच्यूतन। (२ असन) मे 21 थाय छे. (पारणं उस्सेहंगुलेणं किं पओयण)
શંકા-આ ઉત્સધાંગુલથી કયા પ્રજનની સિદ્ધિ થાય છે?
उत्तर-(एरणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणियमणुस्सदेवाणं सरीरो. गाहणा माविज्जइ) मा सेघiyaथा ना२४, तिय य, मनुष्य भर देव शमना શરીરની અવગાહના માપવામાં આવે છે.
ભાવાર્થ—આ સૂત્ર વડે સૂત્રકારે ઉત્સાંગુલની નિષ્પત્તિ કેવી રીતે થાય છે? આ વાત સ્પષ્ટ કરી છે, તેમજ તેનું પ્રયોજન શું છે? તે વિષે ચર્ચા