________________
अनुयोगचन्द्रिका टीका सूत्र १९५ उत्सेधाङ्गुलप्रमाणनिरूपणम् २४ गव्यूतं, चत्वारि मयूतानि योजनम् । एतेन उत्सेध शुलेन कि प्रयोजनम् । एतेन उत्सेधाङ्गुलेन नैरपिक तिर्यग्योनिक मनुष्यदेवानां शरीरावगाहनामाप्यते।मू.१९५॥
टीका- अनन्तव्यावहारिकपरमाणुपुद्गलसंमिलनेन यत्सम्पद्यते तदाह'अगंताणं' इत्यादिना। अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमिति समागमेन यन्निष्पद्यते सा एका उच्छ्लक्ष्णश्लक्षिणका इति वोच्यते, उत-प्राबल्येन श्लक्ष्णश्लक्ष्णिका-उच्छ्लक्ष्णश्लक्षिणका, लक्ष्णश्लक्ष्णिकाद्युत्तरप्रमाणापेक्षया लघुतमे. त्यर्थः । श्लक्ष्णश्लक्षिणका इति वोच्यते । एवम् ऊर्वरेणुरित्यादिरथरेणुपर्यन्तेष्वपि बोध्यम् । सम्प्रति-उच्छलक्षणलक्षिणकादिकानेव विभागशो ब्रवीति-या अष्ट उच्छ्लक्ष्णलक्ष्णिकाःसा एका लक्षणलक्षिणका। तथा-या अष्टलक्ष्णश्लक्षिणकाः सा एका ऊर्ध्वरेणुः। एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरम् अष्टगुणितं बोद्धव्यं यावदङ्गुलम् ।
"अणंताणं ववहारिय इत्यादि।"
शब्दार्थ-(अणंताणं ववहारियपरमाणुपोग्गलाणं समुदयसमिइसमागमेणं सा एगा उसहसहियाइ वा सहसहियाइ वा उद्दरेणू. इवा तसरेणूइ वा रहरेणू हया) अनंतानंत व्यावहारिक परमाणुभी के समुदय समिति के समागम से जो उत्पन्न होता है वह एक उस्लक्ष्ण अक्षिणका है। यह श्लक्षणलक्षिणका आदि जो उत्तरवर्ती प्रमाण है उन सबकी अपेक्षा लघुतम है। इससे-उल्लक्ष्णश्लक्षिणका से-एक श्लक्ष्णश्लक्षिणका उत्पन्न होती है । इससे एक उर्वरेणु, इससे एक त्रसरेणु, प्रसरेणु से एक रथरेणु उत्पन्न होता है। (अट्ठउसेण्हसंहि. याओ सा एगा महसमिया अहमणसहियाओ सा एगा उड्वरेणू) आठ उच्छ्रलक्षणलक्षिकाओं से एक लक्ष्ण लक्षिणका उत्पन्न होती
"अणंजाणं ववहारिय" त्या
शहाथ-(अणताणं ववहारियपरमाणुपोग्गलाणं समुदयसमिइंसमागमेणे मा एगा उसहसंण्यिा सहसण्हियाइ वा उडरेणूइ वा तसंरेणूइ वा रहरेणूई લ) અનંતાનંત વ્યાવહારિક પરમાણુઓના સમુદાય સમિતિના સમાગમથી કરે ઉત્પન્ન થાય છે, તે એક ઉ ૧) લક્ષિકા છે. આ શ્ય લણિકા વગેરે જે ઉત્તરવત પ્રમાણ છે, તે સર્વની અપેક્ષા લઘુતમ છે. એનાથી એટલે કે ઉલક્ષણ ક્ષણિકાથી એક લણશ્યકિણુકા ઉત્પન્ન થાય છે. એનાથી એકે ઉર્વરણ, એથી એક ત્રણ, ત્રસરેથી એક રથરેણુ ઉત્પન્ન થાય છે. (अट्ट उसण्हसहियाओ या एगा सहसण्ठ्यिा अट्ठ सहसण्डियाओ सा हंगा उतरेणू) मा २०६५ सादामेथी मे सक्षिपन्न ..याप
-