________________
७५९
अनुयोगचन्द्रिका टीका सूत्र १५९ त्रिकसंयगनिरूपणम् समियखओवसमियपारिणामियनिष्फण्णे॥९॥कयरेसे णामे खइय खओवसमियपारिणामियनिष्फण्णे? खइयखओवसमियपारिणामियनिष्फण्गे-खइयं सम्मतं खओवसमियाइं इंदियाई परिणामिए जीवे। एस णं से णामे खइयखओवसमिय पारिणामियनिष्फण्णे॥१०॥सू०१५९॥
छाया-तत्र खलु ये ते दश त्रिकसंयोगास्ते खलु इमे-अम्ति नाम औदयिकौपशमिक क्षायिकनिष्पन्नम् १, अस्ति नाम औदायिकौपशमिकक्षायोपशमिकनिष्पन्नम् २ अस्ति नाम औदयिकौपशमिकारिणामिनिष्पन्नम् ३, अम्ति नाम औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्४, अस्ति नाम भौदयिकक्षायिऋपारिणामिकनिष्पन्नम्५, अस्ति नाम औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नम् ६, अस्ति नाम औपश. मिकक्षायिकक्षायोपशमिकनिष्पन्नम्७, अस्ति नाम औपश मकक्षाशिकपारिणामिकनिष्पन्नम्८, अस्ति नाम औपशमिकक्षायोपशमिकपारिणामिकनिष्पन्नम्९, अस्ति नाम क्षायिकक्षायोपशमिकपारिणामिकनिष्पन्नम् १०। कतरत् तन्नाम औदयिकौपथमिकतायिकनिष्पन्नम् ? औदयिकौपशमिकक्षायिकनिष्पन्नम्-औदायिकमिति मानुष्यम् उपशान्ताः कषायाः क्षायिकं सम्यक्त्वम् । एतखलु तन्नाम औदयिकौ. पशमिकक्षायिकनिष्पन्नम्॥१॥ कतरत् तन्नाम औदयिकौपशमिकक्षायोपशमिकनिपन्नम् ? औदयिकौपशमिकक्षायोपशमिकनिष्पन्नम् -औदक्किमिति मानुष्यं उपशान्ताः कषायाः क्षायोपशमिकानीन्द्रियाणि । एतत्वलु त नाम औदायिकॉपशमिकक्षायोपशमिकनिष्पन्नम्।।२॥ कतरत् तन्नाम औदयिकोपशमिकपारिणामिकनिष्पन्नम् ? औदपिकौरशमिकपारिणामिकनिष्पन्नम्-औदपिकमिति मानुष्पम् उपशान्ताः कषायाः पारिणामिको जीवः । एतत् खलु तन्नाम औदयिकौपशमिकपारिणामिकनिष्पन्नम्॥३॥ कतरत् खलु औदायिकक्षायिकक्षायोपशपिकनिष्पन्नम् ?
औदयिकक्षायिकक्षायोपशमिकनिष्पन्नम्-औदयिकमिति मानुष्यम् , क्षायिक सम्यक्त्वं क्षायोपशमिझानीन्द्रियाणि । एतत् खलु तन्नाम औदायिकक्षायिकक्षायोपशमिकनिष्पन्नम्।।४॥ कतरत् तन्नाम औदयिकक्षायिकपरिणामिकनिष्पन्नम् ? औदयिकक्षायिकपारिणामिकनिष्पन्नम्-ौदयिकमिति मानुष्यं क्षायिक सम्यक्त्वं पारिणामिको जीवः। एतत् खलु तन्नाम औदायिकक्षायिकपारिपामिकनिष्रन्नम्॥५॥ कतरत् तन्नाम औदायिकक्षायोपशमिकपारिणामिनिष्पन्नम् ? औदयिकक्षायोपशमिकपारिणारिकनिष्पन्नम्-औदयिकमितिमानुष्यं क्षायोपशमिकानि