________________
भनुयोगद्वार
णामकम्मविप्पमुक्के, खीणउच्चागोए, खीणणीयागोए, अगोए, निग्गोए, खीणगोए, उच्चणीयगोत्तकम्मविप्पमुक्के, खीणदाणं. तराए, खीणलाभंतराए, खीणभोगतराए, खीणउवभोगतराए, खीणवीरियंतराए, अणंतराए, णिरंतराए, खीणंतराए, अंतरायकम्मविप्पमुक्के, सिद्धे, बुद्धे, मुत्ते, परिणिव्वुए, अंतगडे, सव्वदुक्खप्पहीणे। से तं खयनिष्फण्णे। से तं खइए ॥सू०१५४॥
छाया-अथ कोऽसौ क्षायिकः ? क्षायिको द्विविधः प्रज्ञप्तः, तद्यथा-क्षायिकश्च क्षयनिष्पन्नश्च । अथ कोऽसौ क्षायिकः ? क्षायिक:-अष्टानां कर्मप्रकृतीनां क्षयः खलु । सोऽसौ क्षायिकः। अथ कोऽसौ क्षयनिष्पन्नः? क्षयनिष्पन्नोऽनेकविधः प्रज्ञप्तः, तद्यथा-उत्पन्नज्ञानदर्शनधरः अरहा जिनः केवली क्षीणाभिनिबो. धिकज्ञानावरणः क्षीणश्रुतज्ञानावरणः क्षीणावधिज्ञानावरणः क्षीणमनःपर्यवज्ञानावरणः क्षीणकेवलज्ञानावरणः अनावरणः निरावरणः क्षीणावरणो. ज्ञानावरणीयकर्मविषमुक्तः केवलदर्शी सर्वदर्शी, क्षीणनिद्रः क्षीणनिद्रानिद्रः क्षीणप्रचलः क्षीणप्रचला प्रचलः क्षीणस्त्यानगृद्धिः, क्षीणचक्षुदर्शनावरणः क्षीणाचक्षुर्दर्शनावरणः क्षीणावधिदर्शनाबरणः क्षीणकेवलदर्शनावरणः अनावरणः निराकरणः क्षीणावरणः दर्शनावरजीयकर्मविप्रमुक्तः । क्षीणसातावेदनीयः क्षीणासातावेदनीयः अवेदनो निवेदनः क्षीणवेदनः शुभाशुभवेदनीयकर्मविप्रमुक्तः। क्षीणक्रोधो यावत् क्षीणलोभः क्षीणप्रेमा क्षीणद्वेषः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः अमोहो निर्मोहः क्षीणमोहो मोहनीयकर्मविषमुक्तः। क्षीण नैरयिकायुष्कः क्षीणतिर्यग् योनिकायुष्कः क्षीणमनुष्या. युष्कः क्षीणदेवायुष्कः अनायुष्को निरायुष्कः क्षीणायुष्कः आयुकर्मविषमुक्तो, गति जातिशरीराङ्गोपाङ्गवन्धनसंघातन संहननसंस्थानानेकशरीरवृन्दसंघातविप्रवमुक्तःक्षीणशुभनामा क्षीणाशुभनामा अनामा निर्नामा क्षीणनामा शुभाशुभनामकर्मविप्रमुक्तः। सीणोच्चगोत्रः क्षीणनीचगोत्रः अगोत्रः निर्गोत्रः उच्चनीचगोत्रकर्मविप्रमुक्तः। क्षीणदानान्तरायः क्षीणलाभान्तरायः क्षीणभोगान्तरायः क्षीणवीर्यान्तरायः अनन्तरायो निरन्तरायः क्षीणान्तरायः अन्तरायकर्मविप्रमुक्तः। सिद्धो बुद्धो मुक्तः परिनिर्वृत्तः अन्तकृतः सर्वदुःखमहीणः । सोऽसौ क्षयनिष्पन्नः। सोऽसौ क्षायिकः॥सू०१५४॥