________________
६३०
सुयोग
विवक्षितपदार्था अभिधातुं शक्यन्ते तद् द्विनाम । तथा यैस्तु विनियमि सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तत् त्रिनाम । एवं रीत्या चतुर्नामादिदशनामान्तविषयेऽवि बोध्यम् ०१४३ ।।
तत्रोद्देशक्रमेण निर्दिशन् प्रथममेकनामस्वरूपं निर्दिशति -
मूलम् - से किं तं एगणामे ? एगणामे - णामाणि जाणि काणि वि, दत्राण गुणाण पज्जवाण च । तेसिं आगमनिहसे, नामनि परूविया सण्णा ॥ १ ॥ से तं एगणा मे ॥ सू० १४४॥
छाया - अथ किं तदेक नाम ? एकनाम-नामानि यानि कान्यपि द्रव्याणां गुणानां पर्याणां च । तेषामागम निकषे-नामेति प्ररूपिता संज्ञा । तदेव - देकनाम ||० १४४||
टीका – 'से किं तं' इत्यादि
अथ किं तदेकनाम ? इति शिष्यप्रश्नः । उत्तरयति - एकनान - एकं सद् नामेति विग्रहः । तत्स्वरूपमेवाह - ' णामाणि जाणि ' इति गाथया । अयं भावः = द्रव्याणां= नहीं है जो इस सत् नाम रहित हो। अतः सत् यह एक नाम है । इसी प्रकार जिन दो नामों से समस्त विवक्षित पदार्थ अभिधातुं शक्य होते हो वह दो नाम है । तथा जिन तीन नामों से समस्त विवक्षित पदार्थ कहने में आ जाते हों वह त्रि नाम हैं। इसी प्रकार से चतुर्नामादि से लेकर दशनाम तक के विषय में भी जानना चाहिये । सू० १४३॥
उद्देश क्रम से निर्देश करने वाले सूत्रकार सर्व प्रथम एक नाम के स्वरूप का कथन करते हैं- " से किं तं एगणामे ?" इत्यादि ।
शब्दार्थ - (सेतिं गणा मे) हे भदन्त ! पूर्वप्रक्रान्त एक नाम क्या है ? નામથી રહિત હોય તેથી ‘સત્' એક નામરૂપ છે. એજ પ્રમાણે જે એ નામાથી સમસ્ત વિવક્ષિત પદાર્થોનું કથન થઇ જાય છે, તેમને એ નામ રૂપ સમજવા તથા જે ત્રણ નામેાથી સમસ્ત વિશ્વક્ષિત પર્થોનું કથન છે, તે ત્રણ નામને ત્રિનામ કહે છે. એજ પ્રમાણે ચતુર્નામથી લઈને દસ નામ પન્તના નામના પ્રકાશ વિષે પણ સમજવું. ાસૂ૰૧૪૩॥
થઈ જાય
પૂ`સૂત્રમાં નામના પ્રકારો પ્રકટ કરવામાં આવ્યાં હવે સૂત્રકાર નામના પ્રથમ પ્રકાર રૂપ એકનામના સ્વરૂપનું નિરૂપણ કરે છે.-
66 " से कि त एगणामे ?" त्याहि
शब्दार्थ - (से कि त पगणा मे ? ) हे भगवन् ! पूर्व प्रान्त गोम्नाभ शु છે? એટલે કે એનામનું સ્વરૂપ કેવુ છે ?