________________
अनुयोगन्द्रका टीका सूत्र १२४ कालानुपूर्वीनिरूपणम्
6
1
' से ओमिडिया' इत्यादि । सैषा औनिधिको क्षेत्रानुपूर्वी । इत्थं क्षेत्रानुपूर्वी समाप्तेति सूचयितुमाह-' से तं' इत्यादि । सैपा क्षेत्रानुपूर्वी ॥० १२३ ॥
उक्ता क्षेत्रानुपूर्वी, सम्मति पूर्वोद्दिष्टामेव क्रममाप्तां कालानुपूर्वी विवृणोतिमूळम् - से किं तं कालाणुपु०वी ? कालाणुपुवी दुविहा पण्णत्ता, तंजहा - ओवनिहिया अणोवणिहियाय ॥ सू० १२४॥
छाया - अथ का सा काला नुपूर्वी ? कालानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथाऔप निधिकी अनौपनिधिकी च ॥ सू० १२४ ॥
टीका- ' से किं तं ' इत्यादि । व्याख्या सष्टा ॥ ० १२४ ॥
मूळम् - तत्थ णं जा सा ओवणिहिया सा ठप्पा । तत्थ णं जा सा अणोवणिहिया सा दुबिहा पण्णत्ता, तं जहा - णेगमववहाराणं संगहस्स य ॥ सू०१२५॥
छाया - तत्र खलु या सा औपनिधि सा स्थाप्या । तत्र खलु या सा अनौपनिधिकी साद्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयोः संग्रहस्य च ॥सू.१२५ ॥ टीका – ' तत्थ णं ' इत्यादि । व्याख्यातप्रायमिदं सूत्रम् ।। ० १२५ ।। अंत के दो भंग कम कर दिये जायेंगे - ( से तं अणाणुपु०वी) इस प्रकार से क्षेत्र संबन्धी अनानुपूर्वी बनती है। (से नं ओवणिहिया खेत्ताणुपुत्री) इस प्रकार औपनिधिकी क्षेत्रानुपूर्वी है इस प्रकरण के समाप्तहोते ही क्षेत्रानुपूर्वी का स्वरूप समाप्त हो जाता है | ॥ सू० १२३ ॥
अब सूत्रकार पूर्वोद्दिष्ट ही क्रमप्राप्त कालानुपूर्वी का कथन करते हैं"से किं तं" इत्यादि ।
शब्दार्थ - इस सूत्र की व्याख्या स्पष्ट की है । ।। सू० १२४ ॥
-
આદિના એક ભંગ અને અન્તનેા એક ભંગ એમ એ ભગ કમી કરવામાં भाव (से किं तं अणाणुपुत्री) मा प्रहारे क्षेत्रस ंधी अनानुपूर्वी मने छे. ( से तं ओवणिहिया खेत्ताणुपुत्री) मा अनुं भौपनिधिडी क्षेत्रानुपूर्वानुं स्व३५ छे. (से तं खेत्ताणुपुत्री) औोपनिधिः क्षेत्रानुपूर्वीनु' उथन समाप्त थवाथी ક્ષેત્રાનુપૂર્વીના સ્વરૂપનું નિરૂપણુ અહી' પૂરૂ' થાય છે. સૂ૦૧૨૩શા
હવે સૂત્રકાર પૂર્વાષ્ટિ ક્રમપ્રસ કાલાનુપૂર્વી નું કથન કરે છે— " से किं त " त्याहि
શબ્દાર્થ –આ સૂત્રની વ્યાખ્યા સ્પષ્ટ છે. પ્રસૂ॰૧૨૪