________________
योगचन्द्रिका टोका सूत्र १०३ अर्थपवरूपणताप्रयोजननिरूपणम् र
मलम्-एयाए णं गमववहाराणं अत्थपयपरूवणयाए किं पओयणं?एयाए णं गमववहाराणं अत्थपयपरूवणयाएणेगमववहाराणं भंगसमुक्त्तिणया कजइ ॥सू०१०३॥
छाया-एतया खलु नैगमव्यवहारयोः अर्थपदप्ररूपणतया कि प्रयोजनम् ! एतया खलु नैगमव्यवहारयोरर्थपदपरूपणताया नैगमन्यवहारयोः भङ्गसमुत्कीर्तनता क्रियते । सू. १०३॥
टीका- 'एयाए णं' इत्यादि
नैगमव्यवहारमम्मतया एतया अर्थपदमरूपणतया कि प्रयोजनम् ? इति प्रश्नः। एतया हि भङ्गसमुत्कीर्तनता क्रियते इत्युत्तरम् ।।मू० १०३।। प्रदेश में स्थित परमाणु संघात और स्कंध संघात क्षेत्रकी अपेक्षा अना. सुपूर्वी है तथा द्विप्रदेशागाढ -आकाशके दो प्रदेशों में स्थित-द्विप्रदेशिक आदि स्कंध, क्षेत्र की अपेक्षा अवक्तव्यक है। इस प्रकार यह नैगमव्यव. हारनय संमत अर्थपद प्ररूपणता है ।। मू. १०२॥
"एयाएणं णेगमववहाराणं" इत्यादि। शब्दार्थ-(एयाएणं णेगमववहाराणं अत्यपयपरूवणयाए कि पोयणं?) हे भदन्त ! नैगम व्यवहारनय संमत अनोपनिधिकी क्षेत्रानुपूर्वी के प्रथम मेद रूप इम अर्थपदप्ररूपणता से क्या प्रयोजन सिद्ध होता है ?
उत्तर-(एयाएणं गमववहाराणं अस्थपथपरूवणयाए णेगमववहासणं भंगसमुक्कित्तणया कज्जइ ) नैगमव्यवहारनयसंमत अनौप. निधिकी क्षेत्रानुपूर्वी के प्रथम भेद रूप इस अर्थपद प्ररूपणता से भंग"સ્થિત પરમાણુ સંઘત અને સ્કંધ સંઘાતક્ષેત્રની અપેક્ષાએ અનાનુપૂવી છે. તથા દ્વિપ્રદેશાવગાઢ (આકાશના બે પ્રદેશમાં રહેલા) ધ્રિપ્રદેશિક આદિ સ્કંધ ક્ષેત્રની અપેક્ષાએ અવક્તવ્યક છે, એમ સમજવું નગમવ્યવહાર નયસંમત અર્થપ્રરૂપણતાનું આ પ્રકારનું સ્વરૂપ છે. સૂ૦૧૦રા
" एयापण गमववहाराण" याह
शहाय-एयाएण णेगमववहाराण अत्थपयपरूवणाए किं पओयण!) ભગવન! નિગમ વ્યવહારનયસંમત અનપનિધિની ક્ષેત્રાનુપૂવીના પ્રથમ ભેદ રૂપ આ અર્થપદપ્રરૂપણતાથી કયું પ્રયોજન સિદ્ધ થાય છે?
6त्त-(एयाए णं णेगमववहाराण अत्यपयपरूवणयाए णेगमववहाराण भंगसझुषितणया कजइ) नामव्यवहानसभत मनोपनिधिली क्षेत्रानुश्वीना પ્રથમ ભેદ રૂપ આ અર્થપદપ્રરૂપણુતા વડે ભંગસમુત્કીર્તનતા રૂપ પ્રજન
स० ५७