________________
अनुयोगद्वार
एकप्रदेशावगाढा अनानुपूर्व्यः । द्विपदेशात्रगाढा अवक्तव्यकानि । सैषा नैगमध्यवहारयोः अर्थपदप्ररूपणता ॥ ० १०२ ॥
४४४
टीका - तत्रार्थपदमरूपणतां निरूपयितुमाह-' से किं तं' इत्यादि - अथ का सा नैगमव्यवहारसम्मताऽर्थ पद प्ररूपणता ? इति । उत्तरमाह - ' जेगमबवहाराणं ' इत्यादि । नैगमव्यवहारयोरर्थपद प्ररूपणता - ' त्रिप्रदेशावगाढ आनुपूर्वी यावद् दशम देशात्रगाढ आनुपूर्वी ' इत्यारभ्य 'द्विपदेशावगाढा अवक्तव्यकानि' इत्यन्वा
। द्रव्यानुपूर्वीवदत्रापि व्याख्या विज्ञेया । अयमत्र विशेषः - त्रिप्रदेशावगाढ: = त्रिषु नभः प्रदेशेषु अवगाढः = स्थितः, त्रिपदेशावगाढः - त्रिप्रदेशावगाही द्रव्यस्कन्धः । स पणुकादिकोऽनन्ताणुरुपर्यन्तो द्रव्यस्कन्ध आनुपूर्वी ।
ननु यदि द्रव्यस्कन्ध एवानुपूर्वी, कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम् ? इति वेद, उच्यते - क्षेत्रपदेशत्रयावगाहपर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृह्यते, न तु आनुपूर्वी है । यावत् दश प्रदेशों में स्थित समस्त द्रव्यस्कंध दश आनुपूर्वियां हैं । यावत् असंख्यात प्रदेशों में स्थित द्रव्यस्कंध असंख्यात आनुपूर्वियां हैं। ( एगपएसोगाढा अणाणुपुब्बीओ ! दुप्पएसोगाढा अवक्तव्वयाई) आकाश के एक २ प्रदेश में स्थित एक पुद्गलपरमाणु संधात आदि अनानुपूर्वियां हैं। दो प्रदेश में स्थित द्रयणुक द्रव्यस्कंध आदि अवक्तव्यक द्रव्य हैं । यह सूत्रपदों का अर्थ हैं इनकी व्याख्या के लिये देखो ७५ वां सूत्र ।
शंका- त्रिप्रदेशावगाही द्रव्यस्कंध से लेकर अनंताणुक पर्यन्त स्कंधद्रव्य आदि अनानुपूर्वी रूप है तो उसमें क्षेत्रानुपूर्वी रूपता कैसे बन
'ધા ત્રશુ આનુપૂર્વી એ રૂપ હાય છે, એજ પ્રમાણે દસ પર્યંતના પ્રદેશામાં સ્થિત સમસ્ત દ્રવ્યકધા દશ પર્યન્તની આનુપૂર્વી એ રૂપ હોય છે, સખ્યાત પ્રદેશે માં સ્થિત સમસ્ત દ્રવ્યસ્કધા સખ્યાત આનુપૂવી'એ રૂપ અને અસખ્યાત આકાશપ્રદેશમાં સ્થિત સમસ્ત દ્રવ્યકા અસખ્યાત मानुपूर्वी थे। ३५ होय छे. ( एगपएसोगाढा अणाणुपुब्बीओ, दुप्परसोगाढा अबतव्वयाइ) भाशना येथे अशमां स्थित प्रत्येक युगसपरमाणु ३५ સમુદાય અનાનુપૂર્વી એ રૂપછે. એ આકાશપ્રદેશેામાં રહેલા દ્વચલુક દ્રશ્ય ધા અવક્તવ્યક દ્રવ્ય રૂપ છે. આ પ્રકારના સૂત્રપોના અથ થાય છે. તેમની વ્યાખ્યા ૭૫માં સૂત્રમાં આપી છે.
શકા—ત્રિપ્રદેશાવગાહી દ્રષ્યસ્ક ધથી લઇને અન`તાણુક પન્તના દ્રષ્ટસ્કંધા આનુપૂર્વી રૂપ હોય તે તેમાં ક્ષેત્રાનુપૂર્વી રૂપતા કેવી રીતે સાંભળી