________________
गिन्द्रिका टीका सूत्र ९२ अर्थपदप्ररूपणानिरूपणम् टीका-'से कि तं' इत्यादि
अब का सा संग्रहनयसम्मता अर्थप्ररूपणता ? इति पश्नः। उत्तरमाह-संग्रह नवसम्मता अर्थपदमरूरणता तु त्रिप्रदेशिकः स्कन्ध आनुपूर्वी चतुष्पदेषिक: स्कन्ध आनुपूर्वी यावद दशप्रदेशिकः स्कन्ध आनुपूर्वी, संख्येयप्रदेशिकः स्कन्ध मानुपूर्वी, असंख्येयपदेशिकः स्कन्ध जानुपर्छ, अनन्तमदेशिकः स्कन्ध आनुपूर्वी, परमाणुपुद्गलः आनुपूर्ग, द्विपदेशिकः स्कन्धः अबक्तव्यकमिति । अत्रेदंबोध्यम्पूर्वत्र नेगमव्यवहारनयारपेक्ष्य 'त्रिपदेशिक आनुपूर्वी-त्रिप्रदेशिका आनुपूर्व्यः' इत्येवमेकत्वेन बहुत्वेन व निर्देशः कृतः । संग्रहन ये तु संग्रहस्य सामान्यत्रादित्वात् सर्वेऽपि प्रिदेशिकाः स्कन्धा एकै शानु । अत्र को हेतुः -त्रिमदेशिकाः रकपाः त्रिपदेशिकत्वमःमान्याद् भिन्नाः, अभिन्ना वा ?। यदि भिन्दास्तहि त्रिप्र. देशिकाः स्कन्धात्रिपदेशिका एक न स्युः, द्विपदेशिकादिवत् । अधऽभिन्नास्तहि यावन्तत्रिप्रदेशिकाः सन्ति, ते सर्वेयेक रसरूया एवं च सर्वेऽपि त्रिप्रदेशिकाः कन्या एकानुपूर्वी । तथा चतुष्पदेशिकतथा सर्वेऽपि चतुष्पदेशिकाः स्कन्धा एकैवानुपूर्वी । एवं पञ्चमदेशिकादयः स्कन्धा अपि एका-एका भानुपूर्वी बोध्या। इदं च अविशुद्धसंग्रानयमतेन बोध्यम् । विशुदसंपहनयमतेन तु सर्वेषां त्रिपदे. कहला सकते है । यदि त्रिप्रदेशित्व रूप सामान्य से वे अभिन्न है, तो दे सब त्रिप्रदेशिक स्कंध एक स्वरूप ही हैं। इस प्रकार सब भी त्रिप्रदेशिक स्कंध एक ही आनुपूर्वी हैं अनेक आनुपूर्वी नहीं। इसी प्रकार चतुष्प्रदेशिकत्व रूप सामान्य को अपेक्षा समस्त चतुष्प्रदेशिक स्कंध एक ही आनुपूर्वी हैं। इसी प्रकार से पञ्च प्रदेशिक आदि स्कंध भी एक एक आनुपूर्वी हैं ऐसा जानना चाहिये । यह कथन अविशुद्ध संग्रहनय के मत से हैं। परन्तु जो विशुद्ध संग्रहनय हैं उसके मतानुमार तो માન્યતા એવી છે કે જેટલા ત્રિપ્રદેશી કંપ છે તેઓ જે પિતાના ત્રિકશિક રૂપે સામાન્યથી ભિન્ન હોય તે તેમને ત્રિપ્રદેશિક ર જ કરી શકાય નહીં જે તેઓ ત્રિાદેશિક વ રૂપ સામાન્યથી અભિન્ન હોય, તે તે બધા ત્રિપ્રદેશિક સ્ક છે એક રૂપ જ છે. આ રીતે બધા ત્રિપદેશિક કપ એક જ આ વી રૂપ છે-અનેક આનુપૂવી” રૂપ નથી એ જ પ્રમાણે ચતુ.... શિકત્વ રૂપ સામાન્યની અપેક્ષાએ સમસ્ત ચતુuદેશિક કંધ એક જ આપવી રૂપ છે, એ જ પ્રમાણે પાંચ આદિ પ્રદેશેવાળા કંધે પણ એક મક આવી રૂપ છે, એમ સમજવું આ કથન તે અવિશુદ્ધ સંગ્રહાયની માન્યતા પ્રકટ કરે છે. પરંતુ વિશુદ્ધ સંગ્રહનયની માન્યતા અનુસાર તે