________________
अनुयोगचन्द्रिका टीका सूत्र ८५ स्पर्शनाद्वारनिरूपणम्
३५७ यतमभागं वा स्पृशति यावत् सर्वलोकं या स्पृशति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोकं स्पृशन्ति । नगमव्यवहारयोरनानुपूर्वी द्रव्याणि लोकस्य किं संख्येयतमभागं स्पृशन्ति । यावत् सर्वलोकं स्पृशन्ति ? एकं द्रव्यं प्रतीत्य नो संख्येयतमभागं स्पृशेति, असंख्येयतमभागं स्पृशति, नो संख्येयान् भागान् स्पृशति, नो असंख्येयान् भागान् स्पृशति, नो सर्वलोकं स्पृशति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलोकं स्पृशन्ति । एवम् अवक्तव्यक द्रव्याणि भणितव्यानि ॥सू०८५।। तक के आनुपूर्वी द्रव्यों में से सामान्यतः कोई एक आनुपूर्वी द्रव्य. लोक के संख्यातवें भाग की कोई एक लोक के असंख्यातवें भाग की कोई एक संख्यात भागों की कोई एक असंख्यात भागों की और कोई एक सर्व लोक की स्पर्शना करते हैं (णाणा दयाइं पडुच्च नियमा सम्व. लोगं फुसंति) तथा नना आनुपूर्वी द्रव्य-अनन्त आनुपूर्वी परिणामयुक्त द्रव्य नियम से सर्वलोक की स्पर्शना करते हैं । (णेगमववहाराणं अणा. गुवो दवाई लोयस्स कि संखेज्जह भागं फुमति, जाव सबलोगं फुसति ? ) नैगम व्यवहार नय समत समस्त अनानुपूर्वी द्रव्यों में कोई एक अनानुपूर्वी द्रव्य क्या लोक के संख्यातवें भाग की स्पर्शना करते हैं?
उत्तर- ( एगं दव्वं पडुच्च नो मग्विज्जहभागं फुमइ, असम्खि ज्जह भागं फुसइ नो संविज्जे भागे फुसह, नो अमग्विज्जे भागे फुसह, नो सबलोगं फुसह) एक द्रव्य की अपेक्षा लेकर अनानुपूर्वी
પૂર્વી દ્રવ્ય લેકના સંખ્યામાં ભાગને સપર્શ કરે છે, કોઈ એક અનુપૂર્વી દ્રવ્ય લેકના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે, કોઈ એક આનુપૂર્વી દ્રવ્ય હેકના સંત ભાગોને, કેઈ એક આનુપૂર દ્રવ્ય લેકના અસંખ્યાત ભાગોન અને કઈ એક આનુપૂર્વી દ્રવ્ય સમસ્ત સેકનો સ્પર્શ કરે છે. (णाणा दबाई पहुच्च नियमा सव्वलोग फुसंति ) तथा विविध मानुषी દ્રવ્ય-અનંત આનુપૂર્વ પરિણામયુકત દ્રવ્ય નિયમથી સર્વલેકની સ્પર્શના કરે છે..
(णेगमववहाराण आणाणुपुब्बी दवाई लोगस्म कि संखेज्जइभाग' फुसंति, जाव सव्वलोग फुसंति ?) नाम भने व्या२ नयभत सभरत અનાનુપૂર્વી દ્રવ્યોમાંનું કે ઈ એક અનાનુપૂર્વી દ્રવ્ય શું લેકના ખાતામાં ભાગની કે અસંખ્યાતમાં ભાગની, કે સંવત ભાગોની, કે અસંખ્યાત ભાગની કે સમસ્ત લેકની સ્પર્શના કરે છે?
उत्तर-( एग दव पदुच्च नो संखिज्जहभाग फुसह, बसंबिमा भाग फुसइ, नो संखिज्जे भागे फुसइ, नो असंखिज्जे भागे फुसइ, नो सम्म