________________
अनुयोगदारो साध्वादि पभेदोचाराद् भावश्रुत भवितुमर्ह ति । इह तु चारित्रसमन्वितो द्वाद. शाङ्गोपयोगो नोआगमतो भावश्रुतमित्याशयेन द्वादशाङ्गो गणिपिटकमित्युक्तम् । अन्यथा शब्दात्मकस्य द्वादशाङ्गस्योपयोगरूपत्वाभावाद् भावश्रुतत्वं नोपपद्यते । प्रकृतमुपसंहरन्नाह-'से तं' इति । तदेतद् लोकोत्तरिकं नो आगमःो भाः श्रुतम् । सर्व नो आगमता भावश्रुतं निरूपितमिति मृचयितुमाह-'से तं' इति । देतानो आगमतो भावश्रुतम् । इत्थं सभेदं भावश्रुत प्ररूपितमिति सूचयितुमाह - ‘से तं भावसुयं' इति । तदेतद् भावश्रुतम् इति । सू० ४३॥
इत्थं भावश्रुतस्वरूपमुक्त्वा सम्प्रति तत्पर्यायानाह
मूलम्-तस्स णं इमे एट्रिया जाणाघोसा जाणाजणा नामधेजा भवंति, तं जहा
सुयसुत्तगंथसिद्धं,-तसासणे आणावयग उवएसे ।
पन्नत्रण आगमे वि य, एगट्ठा पजवा सुत्ते ॥ से त सुयं ॥स० ४४॥ युक्त हुआ साधु आदि भी अभेदोपचार से भाषश्रुत हो सकता है, परन्तु यहाँ जो द्वादशाङ्गगणिपिटको नोआगम से भा श्रुत कहा है यह द्वादशांग के चारित्रगुणसमन्वित उपयोग को लेकर ही कहा है ऐसा जानना चाहिये । क्योंकि शन्दात्मक जो द्वादशांग है वह उपयोगरूप नहीं होता है । अतः उसमें उपयोगरूपता का अभाव होने के कारण भावश्रुतता नहीं बनती है। (से तं नोआगमओ भावसुर्य) इस तरह नोआगम को आश्रित करके यह लोकोत्तरिक भावश्रुत का स्वरूप है । (से तं भारसुयं) इस प्रकार से सूत्रकारने समेद भावश्रुत की प्ररूपणा यहाँ तक की है। सूत्र ४३॥ વેગ અને ચારિત્રગુણથી યુકત થયેલા સાધુ આદિ પણ અભેદેપચારથી ભાવAત હે ઈ શકે છે, પરંતુ અહીં જે દ્વાદશાંગરૂપ ગણિપિટકને ન આગમની અપેક્ષાએ ભાવકૃત કહ્યું છે તે દ્વાદશાંગના ચારિત્રગુણ સમન્વત ઉપયોગની અપેક્ષાએ જ કહેવામાં આવ્યું છે, એમ સમજવું જોઈએ, કારણ કે શબ્દાત્મક જે દ્વાદશાંગ છે તે ઉપયોગ રૂપ હેતું નથી. તેથી તેમાં ઉપયોગ રૂપતાને અભાવ હોવાને કારણે मावतता संभवी शती नथी. (से तं नोआगमी भावसुयं) मा हार्नु
આગમને આશ્રિત કરીને લેકત્તરિક ભાવત નામના આગમ ભાવકૃતના બીજા सहनु २१३५ समन (से तं भावसुर्य) - सुत्ररे मापश्रुतना ही અહીં સુધીમાં પ્રરૂપણા કરી છે આ રીતે ભાવકૃતનું વર્ણન અહીં સમાપ્ત થાય છે. ગ્રા