________________
२८२
बगुबीनगर त्यर्थः, अवश्यकर्त्तव्यकम अवश्यं करणीयं भवति, तस्मात् अस्य बाकाय नाम भवति । तदेतदावश्यकम्-'आवस्यं निक्खिविस्सामि' इति यत्प्रतिशत तदेवं नामादिभेदैरावश्यक निक्षिप्य वर्णितम् । इत्थमनुयोगद्वारसत्रे बाकायकाधिकारः संपूर्ण ॥ सू०२९॥ _ 'सुयं निक्खिविस्सामि' इति प्रतिज्ञानुसारेण श्रताधिकार प्रारभ्यते सत्र प्रथमं श्रुतस्वरूपं निरूपयितुमाह
मूलम्-से किं तं सुयं ? सुयं चउव्विहं पण्णत्तं, तं जहा-नामसुयं, ठवणासुयं, दव्वसुय, भावसुयं ॥सू० ३०॥
छाया--अथ किं तत् श्रुतम् ? शृंत चतुर्विधं प्रज्ञप्तम, तद्यथा-नामभुतम्, स्थापनाश्रुतम्, द्रव्यश्रुत, भावश्रुतम् ॥ सू० ३०॥
टीका--से किं त सुयं' इत्यादि-व्याख्या निगदसिद्धा ॥९० ३०॥ नामआवश्यक है । (से तं आवम्सयं) “आस्सयं निक्खिविस्सामि" इसप्रकार की जो सूत्रकार ने पहिले कहा है उसी के अनुसार नाम, स्थापना आदि मेदों द्वारा आवश्याका न्यास करके वर्णन किया हैं। इस प्रकार से अनुयोगद्वार सूत्र में आवश्य का धिकार समाप्त हुआ। सूत्र० २९॥
___ अब सूत्रकार “ सुयं निक्विविस्समि' इस कथन के अनुसार श्रुताधिकार प्रारंभ करते हैं-इसके पहिले वे श्रुत के स्वरूपका निरूपण करने के लिये "से किं तं सुयं, इत्यादि । सूत्र कहते है
से किं तं सुयं ?” इत्यादि । ॥ सूत्र ३० ॥ शब्दार्थः-से) शिष्य पूछता है कि हे भदन्त ! श्रुतका क्या स्वरूप है।
उत्तर-(सुयं चउव्विहं पण्णत्तं) श्रुत चार प्रकारका कहा गया है ४२६४ीय डाय छ, (तम्हा)ते २२ (आवरसय नाम) तेनु नाम मापश्य छे. (से तं "आबस्सयं 'आवस्सयं निविखवि सामि' मारे सारे २ पडेलisबुछ ते અતૃસાર' નામ રથાપના આદિ ભેદે દ્વારા આવશ્યકને ન્યાસ (વિભાગ) કરીને વાન કર્યું છે આ પ્રકારે અનુગદ્વાર સૂત્રને આવશ્યક અધિકાર અહીં સમાપ્ત થાય છે. જે ૨૯ છે
वे सूत्रा२ "सुयं निक्खिविस्सामि" 40 ४थन अनुसार श्रुताधिरने પ્રારંભ કરે છે સૌથી પહેલાં તેઓ શ્રતના સ્વરૂપનું નિરૂપણ કરવા નિમિત્તે “ किं तं सुथं" त्या सत्र ४ छ- "से किं तं सुथं?" त्या - ___शहाथ-(से किं तं सुयं ?) शिष्य गुरुने थे। प्रश्न पूछे छ? Baral सुतनु ५१३५ छ