________________
अनुयोगचन्द्रिका टीका सूत्र २० लौकिकद्रणवश्यक निरूपणम्
१३९
•
दिना दन्तानां घावनं, तैलं= तैलाभ्यः स्नानं, तथा - फणिह :- कङ्कतिका - कङ्कतिकया केशेषु व्यापारणमित्यर्थः, सिद्धार्थकाः = सर्षपाः, हरितालिका = दुर्वा, मस्तके मङ्गलार्थ' सिद्धार्थकानां दुर्गायाश्च प्रक्षेपणम् आदर्श: = दर्पण: - मुखाद्यवलोकनम्, धूप := धृपेन वस्त्राणां सुरभीकरणम्, पुष्पाणि, माल्यम् = पुष्पमाला, पुष्पमाल्यानां मस्तकादिषूपयोगः, ताम्बूलम्, त्रस्त्राणि च आदियेषां तानि तथाभूतानि द्रव्यावश्यकानि कुर्वन्ति । ततः पश्चात् मुखधावनादि-द्रव्यावश्यक करणानन्तरं राजकुलं वा देवकुलं वा आरामं वा उद्यानं वा तथा सभां वा, प्रपां = पानीयशालां वा गच्छन्ति । राजेश्वादिसम्बन्धिकं मुखधावनादिकं द्रव्यावश्यकं विज्ञेयम् ।
ननु राजेश्वरादिमिरवश्यं क्रियमाणत्वाद् मुखभावनादीनां भवत्वावश्यकत्वम परन्तु द्रव्यत्वं तु तेषां नास्ति, विवक्षितपर्यायस्य यत् कारणं तस्यैव द्रव्यत्वात्, उक्तं चापि—
"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्द्रव्यं तच्चज्ञेः सचेतनाचेतनं कथितम् ॥ इति ॥
अस्य पद्यस्य व्याख्या प्रागेव 'से किं तं दव्वावस्तयं' इति त्रयेादशसूत्रस्थ टीकायां कृता ।
इत्थं राजेश्वरादि संबन्धिनां मुखधावनादीनामावश्यकपर्यायकारणत्वाभावाद्
शंका - - राजेश्वर आदि मनुष्य द्वारा संपादित मुखधावनादि कृत्यों में अवश्यकरणीयता होने के कारण आवश्य त्व भले रहे. इस में हमें कोई विवाद नही है - परन्तु उनमें विवक्षित पर्याय के प्रतिकारणत्वरूप द्रव्यत्व नहीं आता है । क्योंकि विवक्षित यहाँ आवश्यक पर्याय है, उस पर्याय के प्रति मुख धावनादि क्रियाओं का क्या संवन्ध ? | द्रव्य का लक्षण १३ वें सूत्र को टीमें "भूतस्य भाविनो वा" इत्यादि पद्यद्वारा स्पष्ट ही कर दिया गया है । अतः इस प्रकार की द्रव्यता राजेश्वर आदि के मुख धावनादि लौकिक
શંકા—રાજેશ્વર આદિ મનુષ્યદ્વા। સંપાદિત મુખધાવન આદિ ક્રિયાઓમાં અવશ્ય કરણીયતા હૈાવાને કારણે આવશ્યકત્વ ભલે રહે. એ વાત સ ંબધમાં અમે કોઇ વિાદમાં ઉતરવા માગતા નથી. પરન્તુ તે ક્રિયાઓમાં વિક્ષિત પર્યાયના કારણસ દ્રા સંભવી શકતુ નથી, કારણ કે વિવક્ષિત પર્યાયરૂપ જે આવશ્યક પર્યાય હવે પ્રક કરવામાં આવી છે, તે પર્યાયની સાથે સુખધાવન આદિ ક્રિયાઓને સબ છે ! તેરમાં સૂત્રની ટીકામાં આપે દ્રવ્યનું આ પ્રમાણે લાચુ કહ્યું भाविनो वा " त्याहि आये प्रतिपादित पुरेसा मे सक्षषु प्रभानी इंन्याश શ્વર આદિના મુખધાવન આદિ લૌકિક કામૅમાં નહીં આવી શકવાથી (અસહમાં મલ