________________
अनुयोगचन्द्रिका टीका सू० १४ द्रव्या३श्यकसरूपनिरूपणम् क्तिदोषः । कण्ठोष्ठविप्रमुक्तम्-कण्ठश्च-ओष्ठंच-कण्ठाप्ठम्-तेन विप्रमुक्तम्-सुस्पष्ट मित्यर्थः न तु बालमूकादिभाषितवदस्पष्टम् । तथा-गुरुवाचनोपगत-गुरोःसकाशादधिगता या वाचना, सूत्रार्थस्य च ग्रहणं तथा उपगत प्राप्तम, तदेवं यस्य साधोरावश्यकपदं शिक्षिनादिगुणोपेतमधिगत भवति, स खलु साधुः तत्र आवश्यकपदे वाचनण-शिष्याध्यापनरूपण प्रच्छनया-प्रच्छना-पूर्वाधीतसूत्रादौ संशये सति गुरुसमीपे प्रच्छनम्, यद्वा-प्रच्छना-विशोषितस्य सूत्रस्य माभूद् विम्मरणमिति गुरोः प्रश्नरूपा, तया, परिवर्तनया अधीतस्य मूत्रादेः पुनःपुनरावृत्ति करणं गुणनं परिवर्तना, तया. धर्मकथया दर्गतौ प्रपनन्त सत्त्वसंघात सुगतो धारय(पुनरावर्तन) कालको आश्रित करके कहा गया है। (कंठाहविप्पमुक्क) बाल आदि के भाषित की तरह जिस का उसशास्त्र या असष्ट उच्चारण नहीं हे-किन्तु बिलकुल स्पष्ट स्वर से जो उसका उच्चारण करता है, तथा (गुरुवायणावगयं) गुरुके पास रहार जिसने इस आवश्यकशास्त्र की चना पाई है-मूत्र और अर्थ का अध्ययन किया है-जिस से उसे उस-आवश्यक शास्त्र का ज्ञान प्रात हुआ है-इस तरह इन पूर्वोक्त श्रुतगुणरूपविशेषणों के अनुसार जिस साधुने आवश्यकशास्त्र का ज्ञान प्राप्त करलिया है-अतः (से) वह साधु (तत्थ) उस आवश्यक शास्त्र मे (वायणाए पुच्छगाए परियट्टणाए धम्मकहाए) शिष्य अध्ययनरूप वाचना से, पूर्वाधीत मूत्रादि में संशय हे ने पर गुरु के समीप पूछनेरूप अथवा विशोधित सूत्र का विस्मरण न हो जावे इस ख्याल से गुरु से प्रश्नकरनेरूप पृच्छना से, अधीत पढा हुआ सूत्रादिक कि पुनः पुनः आवृत्ति करनेरूप परिवर्तना से और दुर्गति में पडते माश्रित परीने १५॥ छ. (कंठोडविप्पमुक्कं) पास मा भूभासना જેવું અસ્પષ્ટ ઉચ્ચારણ જે કરતે નથી–પરન્ત બિલકુલ સ્પષ્ટ સ્વરથી જે તેનું ઉચ્ચાણ अरे छ, (गुरुवायणावगयं) गु३नी पासे २हीन 0 मा भाव२५४ शाननी वायना કરી છે–એટલે કે ગુરૂની સમક્ષ જેણે સૂત્ર અને અર્થનું અધ્યયન કર્યું છે અને આ રીતે જેને આવશ્યક સૂત્રનું જ્ઞાન પ્રાપ્ત થયું છે, આ રીતે પૂર્વોકત શ્રત ગુણ રૂપ વિશેષણના અનુસાર જે સાધુએ આવશ્યશાસ્ત્રનું જ્ઞાન પ્રાપ્ત કરી લીધું છે. અને तेथी (से) ते साधु (तत्थ) ते आवश्य:शाखमा (वायणाए पुच्छणाए परियट्टणाए धम्माहाए) शिष्य अध्ययन३५ पायन 43 पूर्वाधात (पडसा रेनु अध्ययन ४२वामा આવ્યું છે તેને પૂર્વાધીત કહે છે) સૂત્રાદિમાં સંશય થાય ત્યારે ગુરૂને તે વિષે પ્રશ્ન કરવારૂપ પૃછાવડે અથવા વિશે ધિત સૂત્રનું વિસ્મરણ ન થઈ જાય તે ખ્યાલથી ગુરૂને પ્રશ્ન કરવારૂપ પૃચ્છના વડે અધત સૂત્રનો ફરી ફરીને પાઠ કરવારૂપ પરિવર્તન પડે અને દુર્ગતિમાં પડતાં જીવેને સુગતિમાં ધારણ કરાવનાર ધર્મકથાવડે-એટલે