________________ * चरित्रं 31 नवं // 25 // तथाहि-श्रीमान श्रीआदिनाथः श्रियमिह दिशतु श्रेयसीं भूयसी वो। बि. // ब्राणः सौरत्नेयं हृदयमतशिवः शंकरः शंकराजः // सेव्यो भृतैर्विभूत्या परिकलिततनुवर्णनी यो ह्यदीन-विचवर्णं सुवर्ण तुहिनशिखरिणो जाति यः कामजेता // 16 // रंगत्पुण्यलता मनोजुवि तनूद्यन्मंगपे रोपिता / शुक्लध्यानजलेन वर्धिततमा श्रेयःफलावाप्तये // कर्णद्वारविनिर्गता कचमिषात्वस्मिन्न मांतीव सा / यस्य स्कंधयुगे विराजति स वः श्रीमारुदेवः श्रिये // 27 // श्रीयादीश्वर तावकीनविशदप्रासाददंनादयं / धर्मः प्रस्फुरदंचलध्वजजुजेनाकार यन्नंगिनः // एवं जल्पति घंटिकारवमिषालजयोर्वीधरः / श्रीमत्सिहिपुरीगमाय सरलो मा. गोऽयमायात्विह // 20 // सिझिक्षेत्रमिति क्षितौ वितिधरः ख्यातोऽस्ति शत्रुजयो। नित्यं संप्रतिपतिस्तुतवतावेतर्हि किं वर्ण्यते // स्वर्ण खोपरि वर्ण्यवर्णमणिनग्धं सितासंगतं / जव्यं रूपमलंकृतं पुनरहो निःसीमशोनं भवेत् // 15 // धन्ये मे नयने करः शिवकरः पु. एयार्जनेराजनि / प्रज्ञा धन्यतमा ममाद्य समनूदिशा रसज्ञा च यत् // श्रीशत्रुजयशैलराज | मुकुटप्रासादचूमामणे / त्वं देवेश विलोकितोऽसि विनतोऽस्यन्यर्चितोऽसि स्तुतः // 30 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust