________________ विधे बाण-श्रेणीवर्षन्नमर्षतः // 4 // शरधाराधोरणी जिर्जर्जरं तस्य कुंजरं // विधाय किरणं || दत्वा-रोहत्तं सोऽनलागिरि // 25 // हत्वा हस्तिपकान् सर्वान् / बध्ध्वा प्रद्योतभूपति॥क्षिप्त्वा चरित्रं कदापुटे नूयः ।करिणः सारथं ययौ॥६॥ नूयः संनाशयन् वैरि-नरान् परमविक्रमः // सैन्यं निजं समायातः / स समं जयमंगलैः ॥शा निर्नाथमथ तत्सैन्यं ।प्रद्योतस्य दिशो दश॥ महदप्यगमननं / हतं सैन्यमनायकं // 2 // वाद्येषु वाद्यमानेषु ।गीयमानासु गीतिषु // दीयमानेषु दानेषु / जवत्सु प्रोत्सवेषु च ॥शए // श्रीकांपीव्यपुरं प्राप / पौरोत्तंजिततोरणं // द्विमुखस्तं सहादाय / शृण्वन् जयजयारवं // 35 // युग्मं // तत्रासौ विदधे तस्य / प्रतिपत्तिं महत्तरां // महांत उपकुर्वति / कृत्वा मानाभिमर्दनं // 31 ॥स्वनावाद पिसपां / यौवनात्तु विशेषतः॥ संचरंती गृहे साक्षा-बक्ष्मी मूर्तिमतीमिव // 32 // निर्जरीनिर्जयकरी / सौनाग्यतरुमंजरी ॥स प्रद्योतोऽन्यदाऽजादी-त्कन्यां मदनमंजरीं // 33 // युग्मं // स एवं चिंतयामास / मदनातुरमानसः // एषा लेखांगनाश्रीका / लन्यते यदि वदना // 34 // तदा बंधनमप्येत | -स्यात्सुखैकनिबंधनं // विनानया मया प्राणा / धियंतेऽथ वृथैव तत् // 35 // युग्मं // या are P.P.AC. Gunratnasuri M.S.' Jun Gun Aaradhak Trust