________________ और ग्रामाद्यर्पणात् प्रीणयामास. इतः कियदिनानंतरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः. श्रेणिक- मल नृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वंदनार्थं समवसरणे समाययुः. सर्वेऽपि विधिना भगवंतं .. चरित्रं पादित्वा यथास्थानमुपविष्टाः. भगवतापि देशना प्रारब्धा, भो भो भव्यलोकाः! इहापारे संसारे मनु॥ 6 // [2 ष्यत्वं, क्षत्रियायुत्तमजातिः, ईक्ष्वाकायुत्तमं कुलं, शरीरारोग्यं, आयुःसंपत्तिः, लक्ष्मीलाभकृत्सुव्यापारः, का कि सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरिश्रद्धा, देशविरतेः सर्वविरतेर्वा | लाभः, एतेषां प्रातिः खलु दुर्लभैव. अतः पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्तां सामग्री लब्ध्वा प्रमादमुत्सृज्य 2 भव्यलोकैर्मुक्तिप्राप्त्यर्थं संयमाराधनं विधेयं. एवं कर्णसुधाप्रवाहतुल्यां भगवद्देशनां निशम्य प्रबुद्धो / नंदिषेणकुमारः कृतांजलिः प्रभुमपृच्छत् , हे भगवन् ! अयं सेचनको गजो मह्यं कथं प्रीतिपरो बभूव ? | SECCEZAECENAS AVEC AVENGGALAKEELSE मारः कथंचिन्मातापितरावापृच्छय प्रभुपायें संयममार्ग मार्गयामास. तत् श्रुत्वा ज्ञानवता प्रभुणा P.P.AC.Gunratnasuri M.S. Jun Gan Aaradhak Trust