________________ चरित्रं // 15 // जर कथं भोक्तुमुपविशसि.? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह, भो साधो! स ग्लानः साधुः / क्वास्ति ? प्राधूर्णकसाधुग्वदत्, पुराबहिः स्थितोऽस्ति, स चातिसाररोगेण पोड्यते, किंच तस्य तृडपि / बाधते, अतस्त्वं शुझं बहु जलं गृहीत्वा तत्रागच्छ ? ततो निजाहारपात्राण्याच्छाद्य स नंदिषेणार्षिः का // 15 // प्रासुकं पानीयं विहां जलपात्रं गृहीत्वा श्राद्धगृहेषु गतः. अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र से देवों निजशक्त्या तज्जलमशुद्धं करोति. तथाप्यनिर्विण्णोऽसौ बहुषु गृहेषु भ्रमन्नकस्मात् का खिलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुद्धं जलं प्राप. ततस्तेन प्राधूर्णकसाधुना समं स नंदिकणर्षिर्बहिरुयाने तस्य साधोः समीपे ययौ. अथ तं साधु तथातिसाररोगपीडितं दृष्ट्वाऽस्य वैयावृत्त्ये नाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः, एवं का यथा यथा स नंदिषेणपिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गंधोपेतमतिसारं मुंचत्ति. नंदि-का षणों विचारयति, अरे! अयं भाग्यवानपि साधुः पूर्वकर्मप्राबल्येनेगतिसाररोगभागस्ति ! नूनं राज्ञावा, रंकेण वा, साधुना वा, शक्रेण वा, कृतं कर्मावश्यं भोक्तव्यमेव. ततः स नंदिषेणस्तं साधु 2 SIDH NEREAGO EGOERVER PP.AC.GunratnasuriM.S Jun Gun Aaradhak Trust