________________ जटिरगमपारोणो गीतार्थोऽमृत्. ततोऽसौ गुरोरग्रे. चे यभिग्रहं जग्राह.. लघुवृद्धग्लानादिसाधूनां वैयावृत्त्यं कृत्वव मया सर्वदा भोक्तव्यं. अथैयं कृताभिग्रहः स नंदिषेणो मुनिर्नित्यं निवदं विनैव ग्लानादिसा" धूनां शुद्धहृदयेन मनागपि दुगंछामकुर्वन् वैयावृत्त्यं करोतिस्म. अथकदा निजसुधर्मासभायां स्थितः // 14 // शक्रः स्वावधिज्ञानेन तं वैयावृत्त्यपरं नंदिषेणमुनि विज्ञाय तस्य प्रशंसां कुर्वन् जगौ, भो देवाः! भरत- 12I का क्षेत्रे यादृशो नंदिषेणो मुनिः साधूनां वैयावृत्त्यकरणे निश्चलोऽस्ति, तादृशः कोऽप्यन्यो नास्ति, देवैरपि 2 निजाभिग्रहात स न चलयितुं शक्यः, एवंविधं सरेंद्रवचनं निशभ्य कश्चिदश्रदधानः सरस्त पुरोपांते समेत्यैकेन निजरूपेण ग्लानसाधुरभूत् , एवं तमतिसाररोगाभिभूतं साधु वने मुक्त्वा स 2 के द्वितीयं साधुरूपं विधाय नगरमध्ये उपाश्रयस्थस्य तस्य नंदिपेणमुनेः पार्श्वे ययो. तावत् स नंदि षेणो मुनिर्विहृत्योपाश्रये समायात ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा भोक्तुमुपविशन्नभूत् . तदा स प्राधूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाभिग्रहो गृहीतोस्ति, यथा ग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वव / PP.A.GunratnasuriM.S.. . Jun Gun Aaradhak Trust