________________ चरित्रं नंदिषेण विलससि? इतो भोजनवेलयां व्यतीतायां, वेश्यया द्वित्रिवार कृतायां रसवस्यामपिः शीतोभूतायां स स्वर्णकारः कथमपि न प्रबुद्धः तदा तया वेश्यया प्रोक, स्वामिन् ! भोजनावसरोऽपि व्यतीतः, अथ 2 त्वमुत्थाय भुंक्ष्व ? नंदिषेणः प्राह, हे प्रिये! अद्यायं दशतो धृष्ट स्वर्गकारः कथमपि प्रतिबोधन // 10 // प्राप्नोति, प्रतिज्ञायामपूर्णायां च कथमहं भोजनं करोमि ? तत् श्रुत्वा तदीपक्षीगभोगकर्मफलप्रेरित-2 कि येव वेश्ययापि प्रेमभृतहास्येन प्रोक्तं, तर्हि स्वामिन् ! अय दशमो भवानेव भवतु ? तयैवमुक्तः स कदिषेणो निजभोगकर्मफलं क्षीणं विज्ञाय तस्या एतद्वचोंगीकृत्यं पश्चात्तापपरया तया वेश्यया बहु निवार्यमाणोऽपि स्वकीयं पूर्वलिंगे गृहोत्वा ततो निःसृत्य गुरुपाद्येययो. तत्र च विधिपूर्वकं सम्यगालोकी चनां कृत्वा, पुनर्दीक्षां लात्वा, ती तपश्च तप्त्वा, कर्मक्षयं विधाय सनंदिषे गो महामुनिर्मुक्तिसुखं प्राप. 2 // इति श्री प्रथम नंदिषेणमुनिचरित्रं समाप्तं // श्रीरस्तु // PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust