________________ टिप्पण 193 8 : 1. मेहवाहु-मेघवाहनः / वाहु-व्याघ्रः व्यावः भिल्लः / 2. उप्पेत्य - उन्मत्तः सुकंड एव चन्द्रः तस्य राहुः / 4. विवाहु-गरुडवाहनः कृष्णः / 8. तुहुं-त्वम् / 10. वंदु-वन्द्यः / 14. सरतडाग। 9: 1. सप्पुरिसु व-तत्र चैत्यालये वटवृक्षोऽस्ति / 2. कइ-कपिः पक्षे कविः / दियवरद्विजवरा मुनयः तेषाम् दत्तदानः / पक्षे हंसमयूरादीनां दत्तावकाशः / 6. गयहत्थे-गदाहस्तेन / 7. वढिम-दीर्घकालं जल्पितुं न ददाति, उच्चस्तरेण / 7. जोहु-योधः। 9. पुरिसचंडु-श्रीनागकुमारः। 10. णिज्झाइय-अतिशयेन ध्याता / 12. संवाहणि-उच्चलनशीला / 14. भमरहरेण-देवविमानेन / 10: 2. रइवइरिमवणु-जिनगृहम् / 3. कउ वीरहो -मन्दरागः कृतः वीरस्य कुमारस्य / मंदरसित्त-रागरहितः इत्यर्थः / 4. नरंगु-नरशरीरम् / 5. पंकरहमित्तु-सूर्यः। 6. नीसारियाउनिःसाराः, निष्कांक्षिताश्च / दियवररियाउ-झचयः काण्डी। 7. कं तावसेहि-कोऽपि न नम्यते / कंतावसेहिं-स्त्रीवशः, कं कोऽपि न रम्यते / नाविजइ-नम्यते कः / सुरहिं-हरादिभिश्च को नम्यते / 8. अवसं-अवशं यथा भवति / सारएहिं-भ्रामकेषु / सुहु-शुभत्वम् / 9. भूअइं-ब्रह्मादिप्राणिनः / 10. जीवणेण-अमृतेन, उदकेन / जीवणेण-जीवितव्येन / 11: 5. सोहु-शोभायुक्तः / रोहु-समूहः / 6. थोवढ-उन्नत / 9. वालुग्गपहर-व्यालस्योग्रप्रहरवासितनृपेण / 10. पहुणा-प्रभुणा / तरुणहरिण-बालमृग / 12 : 1. रक्खियसतेउ-रक्षितनिजतेजाः। 2. बंधव-मम भ्रातरौ / 10. कइवय-कपट / विचारमंगि-विचारचतुरा / 13 : 5. मारुयजवं-पवनवेगस्य / गंदिणिवालें-गोपालेन / 9. वलिबल-बलवत्तराणाम् / 14. रामाहररायहो-स्त्री-ओष्ठरागवत् अन्यराज्ञां राजत्वम् / 15. उरियउ-उपकृतः / 14 : 4. तत्ति-चिन्ता। 5. जणकवल-ईदृशे कपाले / कावालिणिकवालि-देवीकपाले / 6. सरसु-सरागवचः / मारुयजवेण-वायुवेगेन / 7. सत्]-शस्त्रेण / आहच्छमि हउ-एष तिष्ठामि / 15. 3. पंचबाणु-शोषण, मोहन, संदीपन, पयोन्मदन, कटाक्षावक्षेप। 5. पंचहुं वि-पवन 16 : 1. तायणेण-रक्षानिमित्तेन / 3. वाणरोहु-कपिसमूह / सुग्रीवप्रमुखः। 4. सुसिहरिसुष्ठु शिखरे। सियाउ-श्वेताः / 5. तिलयउ-पक्षे वृक्षः। चंदणसुरहियाउ-चन्दनसुरभिताः / 6. हरिणियाउ-कृष्णेन नीताः / 7. मणोहराउ-मनोहराः, मनःसमूहस्य रागः / 8. सुरतरु णियाउकल्पवृक्षस्थान / 9. पल्लवउववण-पल्लव एव उपवनवृक्ष / 10. रक्खंकराय-भस्मकरी / कय-राजानी कृती। 11. णियपुरिसईउ-निजपुरुषश्रियः / 12. विणिहिय-स्थापिताः। 13. सुरविमाणु-सुराणां विशिष्टमानम् / 14. सवासे-शवाशे महादेवे / पंडीसवासे-दक्षिणमथुरायाम् 16. जसु-यशः परिभ्रमति / सन्धि 9 1: 2. अरिदंतिहरि-शत्रुगजसिंहः / दंतिउरहो-हस्तिनागपुरादन्यत् दंतिपुरम् / 3. पंडीसरुपंडितेश्वरः / परमेसरु-परा उत्कृष्टा सा चासो मा च लक्ष्मीः तस्या ईश्वरः; विदुषां स्वामी / पुडरीउछत्रं, प्रधानः / 4. पफुल्ल-विकसित / फुल्लमाणससरु-सैन्यं तडागवत् शोभते / 5. सरु-शब्द / सरु-कन्दर्पः, कामदेवः / 6. रय -रजसा। णेसर-सूर्यः, झम्पितसूर्यः। 7. सरे-तडागे / वणेजले / 8. निवधम्म-राजधर्मेण आनन्दितः / चंडउत्तु-चण्डराजा, चण्डपुत्रनामा / सरसा साहिउस्मरलक्ष्म्या साधिकः, रसा पृथ्वी सह रसा वर्तते वा सरसा लक्ष्मीः अधिका यस्य / 9. जामाएं-जामातृकेन 25 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust