________________ 190 णायकुमारचरिउ वलक्खं-धवलं। 8. सुरिंददि-मेरु / 10. भडे पुंजिऊणं-भटान् पुञ्जोकृत्य / मडो-नागकुमारः। 12. बलं बुझिऊणं-तव बलं ज्ञात्वा। 13. ममं निजिऊणं-मां व्यालमपि पर्व निजित्य / 14. अहं ते कयंतो-अहं तव यमः तेन प्रेषितः / 15. अरीसेण घुटुं-सोपप्रभेणोक्तम् / असच्चं सयुटुं-सत्यमिश्रमसत्यम् / 17. ण व लाविलीणो-लज्जया किं न विनाशं गतः त्वम् / 19. पायराउ-पादरजः / 14: 1. झस-कटारी / 5. सुमइ-हन्ति / 6. जूाइ-झूडइ / वाहरई-व्याहरात आह्वानं करोति / 11. विढ-राहुणा / 12. तिगुत्तहो-त्रिगुप्ताचार्यस्य मुनेः / 15 : 1. दुच्चिय-द्वे एव प्रवृत्ती भवतः / 2. वेल्लहल-कोमल / 3. दिवझुणि-आगमु / महत्थु-महान् / 4. हक्कारिउ-पाहूवः व्यालेन / पहु-नागकुमारः। ससुरू-नागकुमारस्य श्वसुरी वनराजः / 5. रायहरे-राजमन्दिरे / 6. पवर सुइट्टपुरे-उत्तम सुप्रतिष्ठ-नगरे / 9. °हत्तिर-भक्त्या / 11. उवसमहरू-नामेदम् / 13. चउविह-आराधना-चतुष्कम् / सेयंस -पुण्यभाग। णि साहणु-निजपुण्यस्य अंशानां शरीरावयवानां मण्डनम् / 16 : 1. जोइयं-सोमप्रभस्य रूपं दृष्टम् / 7. लोण-लवणसमुद्रपर्यन्तम् / हेमसार - रत्नवती। 8. विराहणा-रागरहितेन / 9. महावणे-महापणे; सुवर्णसारेण युक्ते / 10. एणआरिसिंहः; मृगारिः / सिंहस्कंधः। रायओ-राजकः / 11. सरो-स्मरः / पोमिणीसरो-तडागः / 12. किंकरो-व्यालः / 13. संगरे-युद्धे / 14. तओ जुओ-तपोयुक्तः / 15. आसिओ-आश्रितः। 17. रुज्झइ-ध्रियते / 17 : 1. जयविजइ-जगद्विजयो। 2. सवणु-वनयुक्तम् / 3. दाणुल्लिय-दानयुक्ताः / 5. अज्ज वि-अद्यापि / 8. जित्ताहवेण--जितसंग्रामेण रामचन्द्रेण इव / 13. सुकिउ-सुकृतं पुण्यम् / 14. रयणे हें-रत्नैः / सन्धि 7 . 1: 1. पिउगेहे-पितृगृहे / 4. विहिं-त्रिभिः। 6. वग्गह-उच्छलति / मडबलु-सैन्यम् / 7. हय-अश्व / 8. किंपि-कि पि न श्रयते। 9. पय-गजादीनां पादैः / रय-रजः / 10. अदइअटवी। 11. विसहरमुहु-सर्पमुखसदृशम् / 12. तिउरवइरि-ईश्वरः, रुद्रकण्ठवत् विषयुक्तम् / साहामयसुय-शाखामृगशुक। 13. मसल-भ्रमर / 14. तडियइं-आरोपितानि / 15. हरिअश्वाः, पक्षे कृष्णमतम् / कुसासण-तृणविशेष, कुश-अशनं; तर्जनं ताडनम् / परिगणिय-प्रमाणीकृत। 16. पणिवण्णउ-अंगीकृतं दानम् / 17. हस्थिहिं-गजेषु, हस्तः / जेहिं सबंधणु-यैगजैरंकुशवशात् स्वस्य आत्मनः बन्धन प्रापितम् / 2: 1. सद्दई-चीत्कारः मुक्तः / 3. करहल्लउ-उष्ट्रः। 4. रूई-अर्के रूपवती वैश्या। केण ण याणिय-विरूपकोऽर्कः सर्वैतिः / 5. सल्लह-शल्यकी: शल्यं करोति / 6. करहहो-उष्ट्रस्य / पील-पीलू वृक्ष / णिरारिउ-अतिशयेन / अण्णुं ताए'-प्राकृतत्वात् तस्याः पील्वाः समीपेऽपि अन्यः / 7. घोलंतेण-पल्लवादिना कृत्वा लम्बः / 8. णग्गोहउ-वटवृक्षः; नग्नसमूहः; पक्षे पापिन्याः स्त्रियाः मुनिसमूहः रोचते। 9. धवलु-बलोवर्दः। 10. कण्णे खु-कर्णे खकितं / 11. राउ-नागकुमारः / आलुखइ-मुखेन निश्च्योतं करोति / 12. बलवंतु पुण्णु-बलवत्तरं पुण्यम् / 13. रसियउ-भिल्लः / 14. णाउ-निजनाम कथितं भिल्लेन / 3: 2. पलासहिं-मांसाहारैः / 3. मई-मया / 4. णियइ णियत्तइ-भवितव्यं पश्चाद् वलति / 5. अण्णण्णहो'-अन्यस्य अन्येन कथितम् / 6. धर-पर्वतवत्, धरापर्वतवत् / 9 महुमहुकृष्णः / 10. पडिवण्णु-भृत्यत्वमङ्गीकृतम् / विजयाणउ-विजयाज्ञा / पयाणउ-प्रयाणकम् / 11. णीणिउ-निष्काशितः प्रेरितः / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust