________________ 186 णायकुमारचरिउ मुखचन्द्र / उम्मण-दुःखप्राप्तचित्तया-सदुःखचित्तया। 10. णोवसंतु-न उपशांतः / 11. माइएणलघुना / उक्तं बड्डः पृष्टः / 12. उट्टउड-ओष्ठपुट / 13. उद्धव-कंपित, उद्भूत / 15. खय -मरण / 16. णियकंतहे-मम व्यालस्य कान्तायाः / 17. सिरि-मस्तके श्रियं वा / ___E: 1. तुहजयजसु-तव जययशश्चन्द्रप्रसरः / 5. पस्थिव-हे अरिदमन / कहसु-कथय / 7. केरएण-श्रीवर्मणः संबन्धिना मस्तकेन / 8. अपणामें-त्वया प्रगामः न कृतः तेन कारणेन / 10. नीसारहु-रे भृत्याः, एष दूतो निःसार्यताम् / सरसुत्तियारु-सरसवचनकर्ता बाणबिद्धश्रोत्रंकारः / 11. °महाहवे-संग्रामे / 12. पियजंपिएण-प्रियवचनेन / सत्तच्च्हेिं-अग्नौ / 13. णिवायहिं-निपातैः / ' 10: 2. केसरोहु-केशसमूह / 3. उद्धवंतु-उद्धत / 5. वण-प्रहार / 6. संदणं-रथम् / वीढ-पीठ / 7. गोंदलु-समूह। घारणीय-गृध्रनीत / 8. रत्त-रुधिरैः उन्मत्ताः / 13. तुंडमुखे मस्तके च / 14. लूरणं-उच्छेदकरम् / 15. रक्खसी-राक्षसी / 17. विभोयरु-वृकोदरः भीमः / 11 : अरिणर-शत्रुवधूनां बहुकारकङ्कणहरेण रण्डत्वकरेण इति भावः / 8. माम-हे माम / 12. भाउणा दिहु माउ-लघुभ्रात्रा वृद्धभ्राता दृष्टः / 12: 3. चाएण-दानेन / 5. सोहग्गु-सौभाग्यं स्त्रीभिर्वर्ण्यते / कामिणि°-स्त्रीमानभंगकारि / 6. विहिविवेर-विधिविवेकः / 7. सिणेत्तु-व्यालः। 8. सयवत्तवत्तु-कमलवक्रः / 10. विसहरकंकणु-सर्पमयं कङ्कणं / 11. करि-गजं / पिउपुरे–पितपुरे / 12. पंचबाणु-नागकुमारः / विसमच्छ विषमाक्ष्णा त्रिनेत्रेण / पहिउ-पथिको व्यालः / 13. मयंग-हस्ती। रूंदें-विस्तीर्णमार्गेण / 15. मयणु योयंतहौं-नागकुमारं विलोकयतः तृतीयं नेत्रं नष्टं / भणिउ-लोकैः कथितं / 16. चोज्जुक्कोयणुआश्चर्यजनकम् / 13 : 3. यारु-कारकं / 5. णहासणिल्लु-नष्टस्थानः परित्यक्तराज्यः / 6. णाउ-- गजं दृष्ट्वा / 9. पहु-प्रभुः / 10. मारु-कंदर्पः। 11. कण्णाणिल-कर्णवायु / 13. णिउ-नीतः प्रापितः; नीत्वा / 14 : 2. अगहि-अप्रैः सह / 3. °सिहि-अग्नि / 3. रइमंदिरि-अंतःपुरे / 5. पक्कलसमर्थ / परिचत्त-व्यतिक्रान्तभयानि / 7. जयवइपुत्त-व्यालेन / 8. दाणि माणि-दाने माने च / 9. संगरि-संग्रामे / 10. पडिवक्खदास-श्रीधरभृत्याः / 12. संभेडु-परस्परसंघट्टः। धन-निविडप्रहारः / 13. थंमइ-स्तम्नाति / 15 : 4. पडिखणियई-स्खलितानि / 7. दडयडंति-दडदडाशब्देन पतन्ति / 8. वेतालईभूताविष्टशव / 13. छाय-शोभा / 15. सवाल-बालेन सहितः. स्वपालकेन आत्मरक्षकेन / 16. परणरदुम्महु-परेषां दुर्मथः / शत्रूणामजेयः / पुप्फयंतु-पुष्पवत् दन्ता यस्य / सन्धि 5 12. दूस-साबानसरा चा एक चोई (?) / 3. समगाए-परिपूर्णे। नीरुए-नीरुजे, रोगरहिते / 4. संथवियउ-धीरितः / 5. कडउल्ले-कटकेन, कुटुम्बेन / सुपसाहणु-सुप्तसाधनः आभरणसहितः, मंडनयुक्तः, मंडलयुक्तः। 6. जसपरिरूढउ-प्रसिद्धो यशसा। 9. नीलालय-नीलालकाः / 12. वेवइ-कम्पते / 2:4. मत्ताजुत्तउ-मात्रायुक्तम् / 7. माएहि-मा गच्छ राजद्वारम् / दुच्चारहो-दुराचारिणः / 9. परवीर-परवीराणां विदारणं करोति / 11. विणयपालु-नामेदम् / 15. मंधाय-विनयपालस्य मान्याता इति द्वितीयं नाम / 16. वइ-वृत्ति / 3:4. °करणइं-किंकरान् / 6. °भासहो-दीप्तेः / 12. बलिवंड-भो बलवत्तराः / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust