________________ FREE मेहतुझारिधिखित श्रीनामाकराणायरितम् E RNET English:- Even a man from distinguished pedigree's, fall from their heights, when they lose their self-respect by indulging in improper and passionate deeds with wornen, just as a churning rod, that has been made out of the best of bamboo's, falls for the girl and churns the viscid curds into buttermilk. does'nt it? देवद्रव्योपयोगेन घोरां यास्यति दुर्गतिम्। ततो बन्धुरयं बन्धुरया बोध्यो गिरा मया // 52 // अन्वयः- अयं बन्धुः देवद्रव्योपयोगेन धोरां दुर्गतिं यास्यति। तत: मया अयं बन्धुरया गिरा बोध्यः // 52 // विवरणम्:- अयं मम बन्धुः भ्राता देवस्य द्रव्यं देवद्रव्यमा देवद्रव्यस्य उपयोग: देवद्रव्योपयोग: तेन देवद्रव्योपयोगेन घोरांभीषणां दृष्टागति: दुर्गति: तां दुर्गतिं यास्यति गमिष्यति। तत: तस्मात् कारणात् मया अयं बन्धुरया सुन्दरया कोमलया गिरा बोध्य: बोधनीयः॥५२॥ सरलार्थ:- अयं मम बन्धुः देवद्रव्यस्थ उपयोगेन घोरां दुर्गतिं गमिष्यति। तस्मात् मया अयं मधुरया वाण्या बोपनीयः / / 52|| ગુજરાતી :- આ મારો ભાઈ, સ્ત્રીના કથન મુજબ દેવદ્રવ્યનો ઉપયોગ કરશે, તો અત્યંત ભયંકર નરકાદિ દુર્ગતિમાં જશે, માટે આને મારે મૃદુ અને શ્રેષ્ઠ પાણીથી પ્રતિબોધિત કરવો જોઈએ. પરા र हिन्दी :- यह मेरा भाई, यदि स्त्री के कहे अनुसार इस देवद्रव्य का उपयोग करेगा तो अत्यंत भयंकर नरकादि दुर्गति में जायेगा, . इसलिये मुझे इसे मृदृ और श्रेष्ठ वाणी में समझाना चाहिये॥५२॥ मराठी :- हा माझा भाऊ जर स्त्रीच्या म्हणण्यानुसार देवद्रव्याचा उपयोग करील तर नक्कीच नरकादि दुर्गतिमध्ये जाईल, म्हणून मला त्याला मृद आणि श्रेष्ठ वाणीमध्ये बोध केला पाहिजे.॥५२|| English - So he decides that he should explain to his brother, (who is being impelled by his wife) in a tender and a soft tone about the perils of hell and its other agonies, if he utilizes Gods money for his personal desires.