________________ श्रीमेकतुशिविरथित श्रीनामाकराजारारितम् | भुर्व खनभ्यान्ताभ्यां स्व-गृहे स्थूणार्थमन्याया। चतुर्विशतिदीनार * सहसनिधिराप्यत॥४६॥ अन्वय:- अन्यदा स्वगृहे स्थणार्य भुवं खनभ्यां ताभ्यां चतुर्विशतिवीनारसहस्त्रनिधिः आप्थत // 46 // विवरणम:- अन्यवा एकस्मिन् दिवसे स्वस्य गृहं सवनं स्वगृह तस्मिन स्वगृहे स्वसवने स्थूणार्थ स्तम्भार्थ , भूमिं खनद्भ्यां ताभ्यां समुद्रसिंहाभ्यां चतुरधिका विंशतिः चतुर्विशति:वीनारसहस्राणि चतुर्विशतिदीनारसहसाणि। चतुर्विशतिदीनारसहसाणां निधिः निधानं इति चतुर्विशतिवीनारसहसनिधिः चतुर्विशतिसुवर्णमुद्रासहस्त्रानिधानं आप्यत प्राप्यत // 46 // सरलार्य:- एकस्मिन् दिने स्तम्भार्य स्वगृहे भूमि खनदया ताभ्यां समुद्रसिंहाभ्यां चतुर्विशतिसहमदीनाराणां निपिः प्राप्यत / / 4 / / ગજરાતી:- તે બન્નેએ એક દિવસ પોતાના ઘરની અંદર થાંભલો નાખવા માટે જમીન ખોદતાં ચોવીશ હજાર સોનામહોરથી लोनिवि (4)मने Uo . // 4 // हिन्दी :- उन दोनों को एक दिन घर के अंदर खंभा गाडने के लिये जमीन खोदते हुए, चौबीस हजार सोनामोहरों से भरा हुआ घडा प्राप्त हुआ // 46 // मराठी:- त्या दोघांना एकेदिवशी घरातं स्वांब (स्तंभ) उभा करण्यासाठी माती खणत असतांना चोवीस हजार सोनामहोरांनी भरलेला एक हंहा सापडला // 46 // English :- One day, they dug a hole in the ground, in order to install a beam. They were dazzled to find a big earthern pot, filled with twenty four thousand gold coins. देवद्रव्यमिदं नाग- गोष्ठिकेन निधीकृतम्।। इत्युक्तिगर्भ पत्रं च ज्येष्ठो दृष्ट्वैत्यभाषत // 47 // अन्वयः-नागगोष्ठिकेन इवं देवव्यं निधीकृतं अस्तिा इति उक्तिगर्भ पत्रं दृष्ट्वा ज्येष्ठः इति अभाषत // 47 // विवरणम्:- नागगोष्ठिकेन इवम् देवद्रव्यं न निधिः अनिधिः। अनिधिः निधिः कृतं निधीकृतं स्थापितं अस्तिा इति उक्ति: वचनं