________________ श्रीमेकतमासूपिविजितावित English :- The men who bow down to this mount in deep veneration, with his eyes, will never have to attain a human birth or be a God, then where does the question of going to hell or the animal world, arise. Means he shall attain Salvation, thath overflows with utmost bliss. श्रीमधुगादीशमुखात् मुनीन्द्रास्तत् तन्महातीर्थफलं निशम्य // श्री पुण्डरीक प्रमुखा निषेव्य तत्तीर्थमापु: समयेऽपवर्गम् // 24 // अन्यय:- श्रीमयुगादीशमुखात् श्रीपुण्डरीकप्रमुखा: मुनीन्द्रा: तन्महातीर्थफलं निशम्य तत् तीर्थ निषेव्य समये अपवर्गमापुः। व शिवरणम:- श्री: अस्यास्तीति श्रीमान्। युगादे: ईश: युगादीशः। श्रीमान् चासौ युगादीशश्च श्रीमयुगादीश:/श्रीमयुगादीशस्य मुखं तस्मात् श्रीमयुगादीशमुखात् भगवत: आदिनाथस्य मुखात् श्रीपुण्डरीक: प्रमुखः येषां ते श्रीपुण्डरीकप्रमुखाः . श्रीपुण्डरीकादय: मुनीनामिन्द्रा:मुनीन्द्रा: मुनिश्रेष्ठा: महत् च तत् तीर्थच महातीर्थम्। तत् च तत् महातीर्थच तन्महातीर्थमा तत्तन्महातीर्थस्य फलं तन्महातीर्थफलं तस्य शत्रुञ्जयमहातीर्थस्य फलं प्रभावं निशम्य श्रुत्वा तत् तीर्थ निषेव्य सेवित्वा समये स्वस्वावसरे अपवर्ग मोक्षमापुःप्रामुवन // 24 // सरलार्थ:- श्रीपुण्डरीकादयः मुनीन्द्राः भगवतः श्रीवृषभदेवस्य मुखात् शत्रुअव महातीर्घस्य तत्तत् फलं माहात्म्यं श्रुत्वा तत्तीएं सेवित्वा समये मोक्षमध्यगच्छन् / // 24 // ગુજરાતી :- આ પ્રમાણે શ્રીમાન યુગાદિ પ્રભુના મુખથી પુંડરીક ગણધર વિગેરે મુનીનોએ તે મહાતીર્થનો પ્રભાવ તથા તેને જેવાથી મળતા ફળને સાંભળી, તે શત્રુંજય તીર્થનું પૂજન-અર્ચન કરી, પોતપોતાના સમયે મોટા પાઓ. 24 हिन्दी :- इस तरह से श्रीमान युगादिप्रभु के मुख से पुंडरीक गणधर इत्यादि मुनीन्द्रोने उस महातीर्थ का प्रभाव और उसकी सेवा से मिलनेवाला फल सुनकर, उस शत्रुजय तीर्थ का सेवन करके, अपने-अपने समय पर मोक्ष पाया॥२४॥ की मराठी :- अशा रीतीने श्रीमान युगादि प्रभूच्या मुखातून श्रीपुंडरीक गणधर इत्यादि मुनीन्द्रांनी त्या महातीर्थाचा प्रभाव आणि त्याच्या सेवेने मिळणारे फळ ऐकून आपापल्या वेळी मोक्ष मिळविला.||२४|| साव Bachpoundaadashainmalasache