________________ श्रीमरुतमसरिविरचित श्रीनामाकराजाचारितम् / Note:- There was a time when twins, a boy and a girl were called yuglic, who were treated as eminent personalities and would therefore get what they desired. Now there used to be a tree named Kalpavruksh, that used to fulfill the uncountable wants of man, at that time. This tree began getting extinct in due-course. This made the people to quarrel among themselves and they started bossing over the remaining trees, thus causing small tiffs among themselves. This situation gave rise to Kulkars (judges) who were appointed to solve their petty problems. There were in all nine Kulkars, generation after generation. असङ्ख्यवर्षाणि न धर्मकर्माऽभिज्ञो जनोऽभूत् समयानुभावात्। प्रकाश्य तन्मार्गयुगं तदत्राऽवतीर्य सोऽनीतिपथं ललोप॥१६॥ अन्वयः- समयानुभावात् जन: असङ्ख्यवर्षाणि धर्मकर्माभिज्ञ: नाऽभूत् / तद् स: अत्र अवतीर्य तद् मार्गयुगं प्रकाश्य अनीतिपथं लुलोप // 16 // रणमः- समयस्य कालस्य अनुभाव: प्रभाव: समयानुभावः तस्मात् समयानुभावात् कालप्रभावात् जन: न विद्यते सङ्ख्या येषां तानि असङ्ख्यनिी असङ्ख्यानिचतानिवर्षाणि च असङ्ख्यवर्षाणि असङ्ख्यवर्षपर्यन्तं धर्म: च कर्माणि च धर्मकर्माणि धर्मकर्माणि अभिजानातीति धर्मकर्माभिज्ञः,धर्मस्य कृषिवाणिज्याविकर्मणां च अभिज्ञान अभूत् अभवता तत् तस्मात कारणात् स:प्रभुः अत्र अस्मिन् भरतक्षेत्रे अवतीर्य तन्मार्गयुगं मार्गयो: युगं मार्गयुगंधर्ममार्ग कर्ममार्गच प्रकाश्य प्रकटीकृत्य न नीति: अनीति अनीते: पन्थाः अनीतिपथ: तमनीतिपथमनीतिमार्ग लुलोप व्यनाशयत् // 16 // सरतार्थ:- कालप्रभावात् जनः असहववर्षाणि धर्मस्व कर्मणाम्। चाऽनभिज्ञः आसीत्। अतः सः प्रभुः भरतक्षेत्रेऽवतीर्य धर्ममार्ग कर्ममार्ग च प्रकाश्य अनीतिमार्ग सर्वधा व्यनोशवत् // 16 // જરાતી:- કાળના પ્રભાવે અસંખ્ય વર્ષોથી જનસમુદાય ધર્મ અને કર્મથી અજાણ હતો. તે સર્વે પ્રભુએ આ ભરતક્ષેત્રમાં અવતરીને ધાર્મિક અનુમાન તથા કૃષિ-વાણિજ્ય વિગેરે વ્યાવહારિક ક્રિયાઓ બતાવી. આ પ્રમાણે ધર્મ અને કર્મ એ 歷屬靈震震震震震震震震 : HERE 17 ] * P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust