________________ * श्रीमरुतुङ्गस्टिविरचित श्रीनाप्राकशजायरितम् ] * * ગુજરાતી:- રતિ અને પ્રીતિ એ બે સ્ત્રીઓ સાથે ક્રીડા કરતા છતાં કામદેવ અનંગપાળાને હાખ્યો હતો, પરંતુ નાભાકરાજા તો હજારો સ્ત્રીઓ સાથે કીડા કરતો છતાં પણ સર્વાગે મનોહરપણાને પાને હ.૧૦ हिन्दी :- रति एवं प्रीति नामक दो स्त्रियों के साथ क्रीडा करते हुए कामदेव अनंगता को प्राप्त हुआ, किन्तु नापाक राजा तो हजारो स्त्रियों के साथ क्रीडा करता हुआ सर्वांग सुंदरता को प्राप्त हुआ था।॥१०॥ मराठी:- रति आणि प्रीति दोन स्त्रियांशी क्रीडा करतांना कामदेव अनंगपणाला प्राप्त झाला, परंतु नाभाक राजा तर सहस्त्रावधी स्त्रियांच्यासोबत क्रीहा करूनसुदा सर्वांगीण सौन्दर्याला प्राप्त झाला.।।१०।। English :- Long before, when Cupid used to be drowned in sexual passions with two women, he would loose control and thus become bodiness in the process, but king Nabhak would utilize his passions over thousands of women but still did not loose his sexual vigour nor his beauty. तमन्यदा मुदासीनं सभायामेत्य भूपतिम्॥ सत्प्राभृतं पुरस्कृत्य श्रेष्ठी कश्चिन्नमोऽकरोत् // 11 // अन्यथ:- अन्यदा सभायां मुदा आसीनं तं भूपतिम् एत्य कश्चित् श्रेष्ठी सत्प्राभृतं पुरस्कृत्य नम: आकरोत्॥११॥ विवरणम:- अन्यदा एकस्मिन् दिने सभायां परिषदि मुदा हर्षेण आसीनमुपविष्टं तं भुव: पृथ्व्याः पति: भूपति: तं भूपतिमं पृथ्वीपतिं नाभाकराजम् एत्य आगत्य कश्चित् श्रेष्ठी सत्च तत् प्राभृतं च सत्प्राभृतं सुन्दरमुपायनं पुरस्कृत्य पुरःस्थापयित्वा नमः प्रणामम् अकरोत् - प्राणमत् // 11 // सरलार्थ:- एकदा स नाभाकराज: महता हर्षेण सभायामुपविष्टः आसीत् तदा कश्चित् श्रेष्ठी तत्समीपमागत्य सुन्दरमुपायनं पुरः संस्थाप्य तं प्राणमत्॥११॥ ગુજરાતી:- એક દિવસ તે રાજા પોતાની સભામાં હર્ષિત ચિત્તે બેઠો હતો, ત્યારે કોઈક શ્રેણીમાં આવીને રાજાની સન્મુખ સુંદર ભેટ છે મૂકી નમસ્કાર કર્યા.૧૧૫.