________________ श्रीमतुलरिविरचित श्रीनामाकराणायापितम् / नगरीकहन तिरस्कृत झालेली भोगावती नगरी रसातळांला निपून गेली ते योग्य झाले. // 8 // English - The residentials of this city Kshethiprathishithitit had this empowering Love for gold, so they were always found drowned in gold ornaments. In dus course this city attained such fame and royality, that even the city of Bohgawati which had only one residential, i.e. the Shesha serpant who had the sapphive on his head who is called a Bhogheshe but this city had many amorous men (Bhoghesho) who had gathered mony saphirses found itself classifying itself in the category of lowcastes in front of the famed city and so in order to hide its shameful self, it went down in the fifth division of the underground region and this was appreciated by all beings. तत्र श्रीमान् महारूपनिरूपितपुरन्दरः॥ राजा नाभाकनामाऽभूद्, अभूमि: पापतापयोः // 9 // अन्वयः- तत्र श्रीमान् महारूपनिरूपितपुरन्दर: पापतापयो: अभूमि: नाभकनामा राजा अभूत् // 9 // विवरणम्:- तत्र शितिप्रतिष्ठितनगरे श्रीरस्यास्तीति श्रीमान् समृद्धिमान् महत् च रूपं च महारूपमलौकिकंसौन्दर्यम्। महारूपेण निरूपितः दृष्टान्तीकृतः पुराणि वारयतीति पुरन्दरः इन्द्रः येन स: महारूपनिरूपितपुरन्दरः। इन्द्रवत् अलौकिक सौन्दर्यशाली। पापं च तापश्च पापतापौ, तयोः पापतापयोः। पापस्य दुःखस्य चनभूमिः अभूमिः अस्थानं, नाभाक: नाम यस्य सः नाभाकनामा राजा नृपः अभूत् // // सरलार्थ:- तस्मिन् क्षितिप्रतिष्ठिते नगरे समृद्धिमान, इन्द्रः इवालौकिकसौन्दर्यशाली पापतापयोः अभूमिः नाभाकनामा राजा अभूत // 9 // ગુજરાતી:- નગરમાં સમૃદ્ધ અને પોતાના અલૌકિક સૌંદર્ય વડે ઈન માટે પણ દટાંતરૂપ એવો, તથા પાપ અને સંતાપને કયારેય પણ સ્થાન નહીં આપનારો નાણાક નામનો રાજા હતો. ગલા 將善書番番番叢發憑證靂震盪養費 mou .